SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९४ उत्तराध्ययन सूत्रे लेखनां करोति । उपलक्षणत्वात् - स्वयं च वार्तालापं कुर्वन् प्रतिलेखयति । तथा -नित्यं = सर्वदा गुरुपरिभावकः = गुरोराशातनाकारको भवति । एतादृशो यः साधुः स पापश्रमण इत्युच्यते ॥ १० ॥ तथा- मूलम् - - बहुमायी पहरी, थं असंविभागी अचियँत्ते, द्धे अणिग्गं । पावर्समणे तिं वुच्चइ ॥ ११ ॥ छाया - बहुमायी प्रमुखरः, स्तब्धों लुब्धः अनिग्रहः । संविभाग अप्रतिकरः, पापश्रमण इत्युच्यते ॥ ११ ॥ टीका- 'बहुमायी' इत्यादि । बहुमायी = प्रचुरमायायुक्तः प्रमुखरः = प्रकर्षेण वाचालः, स्तब्धः = अ = अहङ्कारी, लुब्ध = लोभी, अनिगृहः = अवशीकृते न्द्रियनोइन्द्रियसमूहः, असंविभागी = ग्लानादिवस्त्र पात्रादिकों की प्रतिलेखना करता है वह (पत्ते - प्रमत्तः) प्रमत्त है। तथा प्रतिलेखन क्रियाके समय में भी जो दूसरोंसे वार्तालाप करता है और प्रतिलेखना करता जाता है वह भी प्रमत्त है तथा ( णिच्चं गुरु परिभावए - नित्यं गुरुपरिभावकः) हमेशा जो गुरुदेवकी आशातना करता रहता है वह भी पमत्त है ऐसा साधु (पावसमणेत्ति वुच्चइपापश्रमण इत्युच्यते) पाप श्रमण कहा गया है ॥१०॥ तथा - 'बहुमायी' इत्यादि - जो साधु (बहुमायी - बहुमायो ) प्रचुर मायाचार संपन्न हो ( पमुहरीप्रमुखरः) प्रचुर बकवाद करनेवाला हो ( थद्वे - स्तब्धः ) अहंकारी हो (लुब्दे - लुब्धः) लोभी हों (अनिग्गहे - अनिग्रहः) इन्द्रियोंको वशमें करने ४२ छे, ते पत्ते - प्रमत्तः प्रमत्त है तथा प्रतिमनहियाना समयमा पशु ખીજાએથી વાર્તાલાપ કરે છે અને પ્રતિલેખના કરતા જાય છે તે પણ પ્રમત્ત છે તથા વિદ્યું ગુમાવહ્ હંમેશા જે પોતાના ગુરુદેવની આશાતના કરતા રહે છે ते प्रमत्त 9. पावसमणेत्ति वुच्चइ - पापश्रमणइत्युच्यते सेवा साधुने पायश्रभलु કહેવામાં આવેલ છે. ૫૧૦ના तथा - "बहुमायी" ११ इत्यादि ! अन्वयार्थ — साधु बहुमायी - बहुमायी प्रयुर - अत्यं ंत भायायार सौंपन्न होय पामुहरी - प्रमुखरः प्रयुर- वधारे मवाह पुरनार होय थद्धे - स्तब्धः महुअरी होय, लद्ध - लुब्धः बोली होय, अनिग्गहे - अनिग्रहः इन्द्रियोंने वशमां रामनारन होय. ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy