SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३ गा० १६ स्वर्गाच्च्युतस्य दशाङ्गभोगयुक्तकुलेजन्म ७९५ पूर्वाणि चतुरशीतिलक्षवर्षपरिमितमेकं पूर्वाङ्गम् । चतुरशीतिलक्षपूर्वाङ्गपरिमितमेकं पूर्व भवति । तत्तु सप्ततिलक्षकोटिषट्पंवाशत्सहस्रकोटिवर्ष-(७०५६००००००००००) परिमितं भवति । एवंप्रमाणानि बहूनि पूर्वाणीत्यर्थः, बहूनि असंख्यातानि वर्षशतानि यावन् तिष्ठन्ति । असंख्यातशतपूर्ववर्षाणि यावद् देवसुखानि भुञ्जते ॥ १५ ॥ मूलम्-तत्थ ठिच्चा जहाँठाणं, जक्खा आउक्खये चुंया । उवेति माणुसं जोणिं, से देसंगेभिजायए ॥१६॥ छाया-तत्र स्थित्वा यथास्थानं, यक्षा आयुःक्षये च्युताः। ___ उपयान्ति मानुषी योनि, स दशाङ्गोऽभिजायते ॥ १६ ॥ पुण्यों के द्वारा ही मानो उस स्थान पर लाकर रख दिये हैं, इसीलिये वहां (कामरूवविउविणो-कामरूपविकुर्वाणाः) अपनी इच्छानुसार रूप को बनाते हुए वे देव ( उडूढं कप्पेसु-अर्ध्वकल्पेषु ) ऊपर ऊपर के सौधर्म आदि कल्पों में-सौधर्म से लेकर अच्युतकल्प तक तथा उपलक्षणसे अवेयकों में एवं अनुत्तर विमानों में (पुव्वा बहू वाससयापूर्वाणि बहूनि वर्षशतानि ) कई पूर्वो तक-अर्थात्-चौरासी लाख वर्षों का एक पूींग होता है । चौरासी ८४ लाख पूर्वांगका एक पूर्व होता है, वह पूर्व सत्तरलाखकरोड छप्पनहजार करोड ७०५६०००००००००० सत्तर छप्पन और ऊपर दश शून्य, ऐसे चौदह अंकवाले वर्षों का होता है, इस प्रकारके बहुत पूर्वोतक, तथा असंख्यात सैकड़ों वर्षों तक (चिट्ठति -तिष्ठंति ) निवास करते हैं, अर्थात् वहां सुखों को भोगते हैं ॥ १५॥ __ 'तत्थ ' इत्यादि। स्थान प्राप्त ४२वामा मा०यु छ भेटवा माटे त्या कामरूवविउव्विणो-कामरूपवि. कुर्वाणाः पातानी छ। अनुसार ३५१ मनावीनत व उड्ड' कप्पेसु-उर्धकल्पेषु ઉપર ઉપરનાં સૌધર્મ આદિ કલ્પમાં – સૌધર્મથી લઈ અચુતક૫ સુધી तथा सक्षथी श्रेय मन मनुत्तर विमानामा पुव्वा बहू वाससया-पूर्वाणि बहूनि वर्षशतानि टवाय पूर्वा सुधी अर्थात यौरासीमा वर्षानु पूर्वा થાય છે, એવા ચૌર્યાશી લાખ પૂર્વીગનુ એક પૂર્ણ થાય છે તે પૂર્વ ૭૦૫૬૦૦૦૦૦૦૦૦૦૦ આ પ્રમાણે ચૌદ આંકવાળા વર્ષનું થાય છે. આવા પ્રકારનાં ઘણાં પૂર્વી સુધી તથા અસંખ્યાત સેંકડો વર્ષો સુધી નિવાસ કરે છે એટલે કે ત્યાં સુખોને ભેગવે છે. જે ૧૫ છે 'तत्थ'-त्यादि ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy