SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ . . . . प्रियदर्शिनी टीका अ० ३ गा. ८ मनुष्यत्वलामेऽपि धर्मश्रवणस्य दोलभ्यम् १९ कस्यचिद् विशिष्टपुण्यस्योदयेन मानुषत्पलाभेऽपि श्रुतिदुर्लभेत्याहमूलम्-माणुस्सं विग्गहं ल , सुई धम्मस्स दुल्लहा । जं सोचा पडिवैजंति, तवं खंतिमहिंसयं ॥६॥ छाया–मानुष्यं विग्रहं लब्ध्वा, श्रुतिधर्मस्य दुर्लभा । यं श्रुत्वा प्रतिपद्यन्ते, तपः क्षान्तिम् अहिंस्रताम् ॥ ८॥ टीका-'माणुस्सं ' इत्यादि। मानुष्यं मनुष्यभवसम्बन्धिनं, विग्रह-शरीरं, लब्ध्वा प्राप्य, धर्मस्य= श्रुतचारित्रलक्षणस्य, श्रुतिः श्रवणं, दुर्लभा, यं धर्म श्रुत्वा, तपा=अनशनादि द्वादशविधम् , इन्द्रियजयं वा, शान्ति क्रोधजयरूपां, उपलक्षणमेतन्मानादिजयस्यापि, अहिंस्रताम् अहिंसकत्वम् , अनेन प्रथमव्रतमुक्तम् , इदमप्युपलक्षणम्-मृषावादादत्तादानमैथुनपरिग्रहविरमणस्य, प्रतिपद्यन्ते प्राप्नुवन्तीत्यर्थः । धर्मस्य श्रवणं हि मिथ्यात्वतिमिरमणाशकं, श्रद्वाज्योति प्रकाशकं, तत्त्वातत्त्वविवेचकं, पीयूषपानमिव कहते हैं-"माणुस्सं" इत्यादि । अन्वयार्थ-(माणुस्सं विग्गहं लर्बु-मानुष्यकं विग्रहं लब्ध्वा) मनुष्यभव संबंधी शरीर को पाकर भी (धम्मस्त सुई दुल्लहा-धर्मस्य श्रुतिः दुर्लभा) श्रुतचारित्ररूप धर्मका श्रवण दुर्लभ है। (जं सोच्चा-यं श्रुत्वा) जिस धर्म की सुनकर प्राणी (तवं खंतिमहिंसयं-तपः क्षान्तिम् अहिंस्रताम् ) अनशन आदि बारह १२ प्रकार के तप को, अथवा इन्द्रियनिग्रह को, क्रोध जयरूप क्षांति को, उपलक्षण से मान आदि कषाय के विजय को, तथा अहिंसक भाव को, उपलक्षण से मृषावाद, अदत्तादान, मैथुन एवं परिग्रह से विरमणरूप व्रत को (पडिवज्जति-प्रतिपद्यन्ते) प्राप्त करते हैं। धर्म का श्रवण जीव के मिथ्यात्वरूप तिमिर का विनाशक, श्रद्धारूप ज्योति का प्रकाशक, तत्त्व अतत्त्व का विवेचक, अमृतपान के समान 'माणुस्स' त्याह भ-क्याथ-माणुस्स विग्गहं लद्धं-मानुष्यकं विग्रहं लब्ध्वा मनुष्यमप समाधी शरीरने भगवान ५५ धम्मस्स सुई दुल्लहा-धर्मस्य श्रुतिः दुर्लभा श्रुत यात्रि३५ यमन श्रय दुम छ. जसोच्चा-यं श्रुत्वा २ चमन सामजीन प्राथी तवं खंतिमहिंसयं-तपः क्षान्तिम् अहिंस्रताम् अनशनाहि मा२ १२ १२ना तपने અથવા ઈન્દ્રિયનિગ્રહને, ક્રોધજ્યરૂપ, શાંતિને ઉપલક્ષણથી માન આદિ કષાયના વિજયને તથા અહિંસક ભાવને ઉપલક્ષણથી મૃષાવાદ, અદત્તાદાન, મિથુન અને पश्थिी वीरभ ३५ व्रतने पडिवज्जति-प्रतिपद्यन्ते प्रात ४२ छ. धर्मन શ્રવણ જીવને મિથ્યાત્વરૂપી અંધકારને નાશ કરનાર, શ્રદ્ધારૂપ તિને પ્રકા ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy