SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ६३८ उत्तराध्ययनसूत्रे अनुपाप्ताः सन्तः, कदाचिदेव, न तु सर्वदा, अत्र तु-शब्द एवार्थकः । मनुष्यताम् आददते-गृहन्ति-प्राप्नुवन्तीत्यर्थः । अयं भावः-प्रकृतिभद्रतया, प्रकृतिविनीततया, सानुक्रोशतया (सदयतया) अमत्सरितया मनुष्येषु प्राणिन उत्पद्यन्ते । अपि चविशिष्टशुद्धिहेतुभिस्तनुकषायत्वादिभिर्मनुष्यायुर्वन्धो भवति । उक्तञ्च पयईए तणुकसाओ, दाणरओ सीलसंजमविहूणो। मज्झमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ।। २॥ छाया-प्रकल्या तनुकषायो, दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युक्तो मनुजायुर्बध्नाति जीवः ॥ १ ॥ इति ॥ ७ ॥ कायादिक के क्रमसे (सोहिं-शोधिम् ) अशुभ कर्मों के अपगमरूप शुद्धि को प्राप्त होते हुए (कयाइ वि-कदाचिदपि) कभी कभी हीसर्वदा नहीं, (मणुस्सयं आययंति-मनुष्यतां आददते) मनुष्यभव को प्राप्त करते हैं। प्राणी स्वाभाविक भद्रपरिणामी हो, स्वाभाविक विनीत हो, दयालु हो, मत्सरभाव से रहित हो तो वह मरकर मनुष्यपर्याय को प्राप्त करता है। विशिष्ट शुद्धि का कारण जो कषायों की मंदता है उससे भी मनुष्यायुका बंध प्राणी को होता है। उक्तंच पयईए तणुकसाओ दाणरओ सीलसंजमविहूणो। मज्झमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥ १ ॥ छाया-प्रकृत्या तनुकषाया दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युक्तो मनुजायुर्वध्नाति जीवः ॥१॥७॥ विशिष्ट पुण्य के उदय से किसी जीव को मनुष्यभव की प्राप्ति हो भी जाय तो भी धर्म का सुनना दुर्लभ है इस बात को सूत्रकार भ३५ शुद्धिने प्रात ४शन कयाइ वि-कदाचिदपि qua मणुस्सयं-मनुष्यता भनुष्यसन आययंति-आददते प्रात ४२ छ. प्राणी स्वाभावि भद्र परिणामी हाय, સ્વાભાવિક વિનીત હોય, દયાળુ હોય, મત્સરભાવથી રહિત હોય તે તે મરીને મનુષ્યપર્યાયને પ્રાપ્ત કરે છે. વિશિષ્ટ શુદ્ધિનું કારણ જે કષાયની મંદતા છે તેનાથી પણ મનુષ્ય આયુને બંધ પ્રાણીને થાય છે. કહ્યું પણ છે पयइए तणुकसाओ दाणरओ सीलसंजमविहूणो। मज्झम गुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥१॥ छाया-प्रकृत्या तनुकषायो दानरतः शीलसंयमविहीनः। मध्यमगुणैर्युक्तो मनुजायुर्वध्नाति जीवः ॥१॥७॥ વિશિષ્ટ કર્મના ઉદયથી કઈ જીવને મનુષ્યભવની પ્રાપ્તિ થઈ પણ જાય. તે પણ ધર્મને સાંભળ દુર્લભ છે આ વાતને સૂત્રકાર બતાવે છે-- ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy