SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३ गा. ४ जीवस्यानेकजातिषु भ्रमणम् ६२९ णेन शूद्रायां जातो निषादः, ब्राह्मणे नैव वैश्यायां जातश्चाम्बष्ठ इत्युच्यते, तत्र निषादेनाम्बष्ठयां जातस्तु बुक्कस उच्यते । इह च क्षत्रिय-चाण्डाल-बुक्कस-पदानामुपलक्षणत्वाद् यथाक्रमं उच्चनीचसंकीर्णजातयो ग्राह्याः। ततः कीट: द्वीन्द्रियजन्तुविशेषः भवति, च-पुनः पतङ्गः शलभश्चतुरिन्द्रियजन्तुविशेषः भवति, ततश्च कुन्थुर्भवति, कुन्थुः त्रीन्द्रियजन्तुविशेषः, यः प्रचलनादेव दृश्यो भवति, ततः पिपीलिकाः कीटिका 'चीटी' इति भाषापसिद्धाः, त्रीन्द्रियजातिविशेषः भवति । अत्र कीटादयः शब्दाः सकलतियग्भेदोपलक्षकाः ॥ ४ ॥ -चंडालः बोकसः) चांडाल होता है कभी बुक्कस-वर्णसंकर रूप से उत्पन्न होता है बाह्मण के समागम से जो शूद्र स्त्री की संतान होती है उसे निषाद कहते हैं। ब्राह्मण के समागम से वैश्य की स्त्री के जो संतान होती है उसे अम्बष्ठ कहते हैं । निषाद के द्वारा जो अम्बष्ठा स्त्री के संतान-पुत्र होता है उसका नाम बुक्कस कहा गया है। गाथा में रहे हुए क्षत्रिय चांडाल एवं बुक्कस ये पद उपलक्षक है अतः इनसे यथाक्रम उच्च नीच संकीर्ण जातियों का ग्रहण हो जाता है (तओततः) कभी यह जीव (कीडपयंगो य-कीटः पतंगश्च ) कीट-दीन्द्रियादिक जन्तु विशेष, एवं पतंग - शलभ चतुरिन्द्रियादिकजन्तुविशेष हो जाता है ( तओ-ततः ) कभी (कुंथु पिवीलिया-कुंथुः पिपीलिका) कुंथुतेन्द्रिय जीव जो चलने से ही दिखता है और कभी पिपीलिका-चीटी हो जाता है । अर्थात् कभी यह जीव द्विन्द्रियजीवों में जन्म लेता है કયારેક વર્ણસંકર રૂપથી ઉત્પન્ન થાય છે. બ્રાહ્મણના સમાગમથી શૂદ્ર સ્ત્રીને જે સંતાન થાય છે તેને નિષાદ કહેવામાં આવે છે. બ્રાહ્મણના સમાગમથી વૈશ્ય સ્ત્રીને જે સંતાન થાય તેને અંબષ્ટ કહે છે. નિષાદથી જે અમ્બકા સ્ત્રીને સંતાનપુત્ર થાય છે તેનું નામ બોક્કસ કહેવામાં આવે છે. ગાથામાં રહેલા ક્ષત્રિય ચંડાલ અને બેન્કસ એ પદ ઉપલક્ષક છે. આથી આનાથી યથાક્રમ ઉચ્ચ નીચ स8 ज्ञातियानु ड नय छे. तओ-ततः यारे४ मा ७५ कीडपयंगो य-कीटः पतंगश्च श्रीट विन्द्रियान्तुि विशेष भने यता-शम यार धन्द्रियाविशेष तरीभ पामे छे. तओ-ततः ४२॥२४ कन्थुपिवीलीयाकुथुः पिपीलिकाः शुन्थु-त्र न्द्रिय ७१ यासाथी ४ माय छ ते કન્યવા તરીકે કે કીડી તરીકે જન્મ પામે છે. અર્થાત આ જીવ ક્યારેક બેઈન્દ્રિયમાં, ત્રણ ઈન્દ્રિયમાં અને ક્યારેક ચાર ઈન્દ્રિયજીમાં જન્મ લે છે. ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy