SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० १ उपोद्धातः __ अस्यामवसर्पिण्या जातस्य चतुर्विंशस्य चरमतीर्थकरस्य भगवतः श्रीवर्धमानस्वामिनश्चरमचातुर्मास्यं पावापुर्यामासीत् । तत्र कृतषष्ठभक्तेषु नवमल्लकि-नवलेच्छकि काशी-कौशलकेषु अष्टादशसु गणराजेषु समुपस्थितेषु तस्य चरमदेशना षट्त्रिंशदध्ययनामिका उत्तराध्ययननामतः प्रसिद्धा, विंशत्यध्ययनात्मिका तु विपाकश्रुतारव्या। तत्रोत्तराध्ययनस्य शब्दार्थस्त्वेवम्-उत्तराणि मोक्षसाधकत्वात् प्रधानानि अध्ययनानि यत्र तदुत्तराध्ययनम् ।। नन्विदमेव शास्त्रं प्रधानं चेत् आचाराङ्गादिद्वादशाङ्गी भगवत्मज्ञप्ताऽपि प्रधानतयाऽनुक्तत्वादितोऽपकृष्टतया प्रेक्षावद्भिरनुपादेया स्यादिति चेद् ? अत्रोभगवान गौतम गणधर को (नत्वा ) नमस्कार कर मैं (उत्तराध्ययने) इस उत्तराध्ययन सूत्र के ऊपर (प्रियदर्शिनों वृत्ति) प्रियदर्शिनी नामक वृत्ति की (कुर्वे ) रचना करता हूँ ॥४॥ टीकार्थ-इस अवसर्पिणी काल में उत्पन्न चौवीसवें अन्तिम तीर्थकर भगवान श्रीवर्धमान स्वामी का अन्तिम चातुर्मास पावापुरी में हुआ। वहां पर भगवान की सेवा में, नवमल्लकि नवलेच्छकि जो काशी एवं कौशल देश के अठारह गणराजाथे वे उपस्थित हुए। उन सबों ने षष्ठभक्त किया। उस समय उन श्री भगवान महावीर स्वामी की अन्तिम देशना हुई, जो देशना छत्तीस अध्ययनरूप 'उत्तराध्ययन' इस नाम से प्रसिद्ध हुई, तथा बीस अध्ययनरूप विपाकश्रुत, इस नाम से भी प्रसिद्ध हुई। उनमें 'उत्तराध्ययन' शब्द का अर्थ इस प्रकार है-मोक्ष साधक होने से उत्तर-प्रधान हैं अध्ययन जिसमें वह उत्तराध्ययन है। गणुधरने (नत्वा) नभ२४२ ४३ ई (उत्तराध्ययने) उत्तराध्ययन सूत्र ७५२ (प्रियदर्शिनीम् वृत्तिं ) प्रियहशिनी नामनी वृत्तिनी (कुर्वे ) स्यना ४३ छु. ॥४॥ ટીકા–આ અવસર્પિણી કાળમાં ઉત્પન્ન થયેલા વીસમા છેલ્લા તીર્થકર ભગવાન શ્રી વર્ધમાન સ્વામીને છેલ્લે ચાતુર્માસ પાવાપુરીમાં થયો. ત્યાં આગળ ભગવાનની સેવામાં નવમલકિ નવલેચ્છક જે કાશી અને કૌશલ દેશના અઢાર ગણરાજા આવેલ હતા એ બધાએ ષષ્ઠભત કરેલ. આ સમયે ભગવાન શ્રી મહાવીર સ્વામીની અંતિમ દેશના થઈ, જે દેશના છત્રીસ અધ્યયનરૂપ ઉત્તરાધ્યયન આ નામથી પ્રસિદ્ધ થઈ, તથા વીસ અધ્યયનરૂપમાં વિપાકશ્રત નામથી પણ પ્રસિદ્ધ થઈ, આમાં “ઉત્તરાધ્યયન' શબ્દને અર્થ આ પ્રકારે છેમોક્ષસાધક હોવાથી ઉત્તર–પ્રધાન છે અધ્યયન જેમાં તે ઉત્તરાધ્યયન છે. ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy