SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ गा. ४४ दर्शनपरीषहेऽष्टाविंशतिलब्धिवर्णनम् ५२७ बीजबुद्धिलब्धिः, २३ तेजोलेश्यालब्धिः, २४ आहारकलब्धिः,२५ शीतलेश्यालब्धिः, २६ वैक्रियलब्धिः, २७ अक्षीणमहानसिकलब्धिः, २८ पुलाकलब्धिः। भव्यत्वाभव्यत्वविशिष्टानां पुरुषाणां च यावत्यो लब्धयो भवन्ति, वा एवम्-भव्यपुरुषाणामेताः पूर्वोक्ता सर्वा अपि लब्धयो भवन्ति । अहंश्चक्रवर्तिवासुदेवबलदेवसंभिन्नश्रोतश्चारणपूर्वधरगणधरपुलाकाऽऽहारकलब्धिलक्षणा एतादश लब्धयो भव्यस्त्रीणां नैव भवन्ति । शेषास्त्वष्टादशलब्धयो भव्यस्त्रीणां भवन्ति । ___ यच्च मल्लिस्वामिनः स्त्रीत्वेऽपि तीर्थंकरत्वमभूत् तदाश्चर्यभूतत्वान गण्यते । तथा -अनन्तरोक्ताअहंदाद्या आहारकपर्यन्ता दश लब्धयः, केवलि-ऋजुमति-विपुलमति द्धिलब्धि २२, तेजोलेश्यालन्धि २३, आहारकलब्धि २४, शीतलेश्यालब्धि२५, वैक्रियलब्धि२६, अक्षीणमहानसीकलब्धि२७, पुलाकलब्धि २८॥ अब भव्यत्वभावविशिष्ट एवं अभव्यत्वभावविशिष्ट पुरुष को जितनी जितनी लब्धियां होती हैं वे कहते हैं भव्यत्वभावविशिष्ट पुरुषों के ये सभी लब्धियां होती हैं । भव्य स्त्रियों के अहल्लब्धि १, चक्रवर्तिलब्धि २, वासुदेवलब्धि ३, बलदेवलब्धि ४, संभिन्नश्रोतोलब्धि ५, चारणलब्धि ६, पूर्वधरलब्धि ७, गणधरलब्धि ८, पुलाकलब्धि ९, एवं आहारकलब्धि १०, ये दस लब्धियां नहीं होती हैं। बाकी अवशिष्ट अठारह लब्धियां भव्य स्त्रियों के भी होती हैं। जो मल्लिस्वामी के स्त्रीपना होने पर भी तीर्थकरत्व वहां हुआ वह अच्छेरा-आश्चर्य होने की वजह से गिना नहीं जाता है। ये १३ तेरह लब्धियां अभव्यपुरुषों के नहीं होती हैं-केवलिलब्धि, ऋजुસારિલબ્ધિ, (૨૨) બીજબુદ્ધિલબ્ધિ, (૨૩) તેજેતેશ્યાલિબ્ધિ, (૨૪) આહારકલબ્ધિ, (२५) शीतवेश्यावध, (२६) वैठियाधि, (२७) सक्षी मानसिsalor, (२८) yaurali. હવે ભવ્યત્વભાવવિશિષ્ટ અને અભવ્યત્વભાવ વિશિષ્ટ પુરૂષોને જેટલી જેટલી લબ્ધિઓ થાય છે તે બતાવે છે. ભવ્યત્વભાવ વિશિષ્ટ પુરૂષને આ બધી લબ્ધિઓ થાય છે. ભવ્ય સિને ૧ અéલ્લબ્ધિ, ૨ ચક્રવર્તિલબ્ધિ, ૩ વાસુદેવલબ્ધિ, ૪ બલદેવલબ્ધિ, ૫ સંભિન્નશ્રોતેલબ્ધિ, ૬ ચારણલબ્ધિ. ૭ પૂર્વધરલબ્ધિ, ૮ ગણધરલબ્ધિ, ૯ જુલાકલબ્ધિ, અને ૧૦ આહારકલબ્ધિ. આ દશ લબ્ધિ થતી નથી. બાકીની અઢાર લબ્ધિ ભવ્ય સ્ત્રીઓને પણ થાય છે. જેમ મલ્લિ સ્વામીને સ્ત્રીપણું હોવા છતાં પણ તીર્થકરત્વ તેમને થયું. તે અચ્છેરા-આશ્ચર્ય થવાની ગણત્રીમાં ગણવામાં આવતું નથી. આ તેર લબ્ધિઓ અભવ્ય પુરૂષને થતી નથી ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy