SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे शब्दो भिन्नक्रमः अतोऽयमर्थः-तपस्विनोऽपि मम ऋद्धिः आमर्शषध्यादिलब्धिरूपा नास्ति=न विद्यते, तस्या अप्यनुपलभ्यमानत्वात् । प्रसङ्गादिह लब्धिभेदा उच्यन्ते१ आमौंषधिः, २ विमुडोषधिः, ३ खेलौषधिः, ४ जल्लौषधिः, ५ सौंषधिः, ६ संभिन्नश्रोतोलब्धिः, ७ अवधिलब्धिः, ८ ऋजुमतिलब्धिः, ९ विपुलमतिलब्धिः, १० चारणलब्धिः, ११ आशीविषलब्धिः, १२ केवलिलब्धिः, १३ गणधरलब्धिः, १४ पूर्वधरलब्धिः, १५ अर्हल्लब्धिः, १६ चक्रवर्तिलब्धिः, १७ बलदेवलब्धिः, १८ वासुदेवलब्धिः, १९/१ क्षीरास्रवलब्धिः , १९/२ मध्वास्रवलब्धिः , १९/३ सर्पिरास्रवलब्धिः, २० कोष्ठबुद्धिलब्धिः, २१ पदानुसारिलब्धिः, २२ स्वर्ग से आया हूं, इसलिये प्रत्यक्ष से उनकी उपलब्धि का अभाव होने से परलोक नहीं है। (वा) अथवा (तवस्सिणो इड्ढी अवि-तपस्विनः ऋद्धिः अपि ) तपस्वी जन को ऋद्धिकी प्राप्ति हो जाती है यह भी बात ठीक नहीं है, क्यों कि ऋद्धियों अर्थात् लब्धियों की सिद्धि भी प्रत्यक्षममाण से होती नहीं है। लब्धियां २८ प्रकार की हैं वे ये हैं___ आमषिधि १, विप्रुडोषधि २, खेलौषधि ३, जल्लौषधि ४, सवैषधि ५, संभिन्नश्रोतोलब्धि ६, अवधिलब्धि ७, ऋजुमतिलब्धि ८, विपुलमतिलब्धि ९, चारणलब्धि १०, आशीविषलब्धि११, केवलिलब्धि१२, गणधरलब्धि १३, पूर्वधरलब्धि १४, अहल्लन्धि १५, चक्रवर्तिलब्धि१६, बलदेवलब्धि १८, क्षीरास्रवलब्धि १९।१, मध्वास्रवलब्धि १९।२, सर्पिरास्रवलब्धि १९।३, कोष्ठबुद्धिलब्धि २०, पदानुसारिलब्धि २१, बीजबुજઈ પાછે અહિં આવી તે એમ કહે કે હું અમુક સ્વર્ગમાં જઈને આવ્યો છે. આ માટે પ્રત્યક્ષથી તેની ઉપલબ્ધીને અભાવ હોવાથી પરલોક નથી. અથવા सवस्सिणो इडढी अवि त५वामान *द्धियोनी प्राप्ति थ य छे ये पात ५९ ઠીક નથી. કેમકે, ઋદ્ધિાની સિદ્ધિ પણ પ્રત્યક્ષ પ્રમાણુથી થતી નથી. ઋદ્ધિ ૨૮ પ્રકારની છે. તે આ પ્રમાણે છે. (१) भाभशैषिधि, (२) विध्रुषधि, (3) मेतोषधि, (४) aौषधि, (५) सौषधि, (६) सलिन्नश्रोतासन्धि, (७) Aqधिधि , (८) *तुमति सन्धि, (6) विधुतमतिvिध, (१०) या२धि , (११) माशीविषधि , (१२) aslelee, (१३) १५२८, (१४) पूर्व ५२धि , (१५) Really, (१६) यdिavध, (१७) Haalve, (१८) वासुदेव , (१८) क्षारास. avध, मध्वासन्धि , ससिपाधि, (२०) ४भुद्धिसधि, (२१) यहानु. ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy