SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४३० उत्तराध्ययसूत्रे शेन प्रत्याक्रोशरूपं गालीदुर्वचनादिकं न वदेदित्यर्थः । ननु प्रतिसंज्वलने का हानिरित्याशङ्क्याह-'सरिसो होइ बालाणं' इति । प्रतिसंज्वलन् बालानाम्अज्ञानिनां सदृशो भवति, तस्माद् भिक्षुः मुनिः न संज्वलेत् आक्रुष्टोऽपि क्रोधं न कुर्यादित्यर्थः । इदमत्र बोध्यम्-मिथ्यादर्शनोदृप्तमुखनिर्गतानि कोपानलोदीपनानि दुर्वचनानि श्रुत्वा तत्मतीकारं कर्तुं समर्थोऽपि मुनिः-“दुरन्तः क्रोधकषायोदयनिमित्तपापकर्मविपाकः” इति चिन्तयन् स्वहृदये क्रोधायानवकाशदानेनाक्रोशपरीपहं सहेत । उक्तञ्चभाषा का प्रयोग नहीं करना चाहिये, क्यों कि गाली देने वाले को गाली देनेवाला माधु-जैसे के साथ वैसा बनने वाला मुनि-(बालाणं सरिसो होइ-बालानां सहशो भवति ) अज्ञानियों के सदृश ही माना जाता है। (तम्हा-तस्मात्) इसलिये (भिक्खू न संजले-भिक्षुः न संज्वलेत् ) भिक्षु क्रोध न करे। तात्पर्य इसका यह है कि-अज्ञान से मन्दोन्मत्त हुए व्यक्तियों के मुख से निकले हुए दुर्वचनों को जो कि कोपरूप अग्नि के उद्दीपक होते हैं, सुनकर उनके प्रतिकार करने में समर्थ भी मुनि "क्रोध कषाय के उदय के निमित्त से पापकर्म का विपाक दुरन्त होता है" ऐसा विचार कर अपने हृदय में क्रोध को स्थान न दे । इससे मुनि आकाशपरीषह पर विजय पाता है। कहा भी हैન કરવું જોઈએ. કેમ કે, ગાળ દેનારને સામી ગાળ દેનાર સાધુ-જેવાની साथै तवा थनार-मुनि बालाणं सरिसो होइ-बालानां सदृशो भवति मज्ञानीमानी भा३४० मानवामां आवे छे. तुम्हा-तस्मात् मा माटे भिक्खू न संजलेभिक्षुः न संज्वलेत् भिक्षु औधन ४२. તાત્પર્ય આનું એ છે કે, અજ્ઞાનથી મર્દોન્મત્ત બનેલ વ્યક્તિઓના મોઢામાંથી નિકળેલા દુર્વચને કે જે ક્રોધ રૂપી અગ્નિ ઉત્પન્ન કરનાર હોય છે, તે સાંભળી તેને પ્રતિકાર કરવામાં સમર્થ હોય પણ મુનિ “ ક્રોધ કષાયના ઉદય નિમિત્તથી પાપકર્મને વિપાક દુરન્ત હોય છે.” એ વિચાર કરી પિતાના હૃદયમાં ક્રોધને સ્થાન ન આપે. આથી તેવા મુનિ આક્રોશ પરીષહ પર વિજય પ્રાપ્ત કરે છે. કહ્યું પણ છે— ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy