SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ गा. २४ आक्रोशपरीषहजयः नाक्रुष्टो मुनिराक्रोशेत्, सम्यग्ज्ञानाद्यवर्जकः । अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन ॥ १ ॥ अन्यच- चाण्डालः किमयं द्विजातिरथवा शूद्राऽथवा तापसः, किं वा तत्त्वनिवेश पेशलमतिर्योगीश्वरः कोऽपि वा । इत्यस्वल्पविकल्पजालमुखरैः संभाष्यमाणो जनैff रुष्टो नहि चैव हृष्टहृदयो योगीश्वरो गच्छति || २ || इति विचार्य समत्वेन तिष्ठेत् ॥ २४ ॥ नाक्रुष्टो मुनिराक्रोशेत्, सम्यग्ज्ञानाद्यवर्जकः । अपेक्षेतोपकारित्वं न तु द्वेषं कदाचन ॥ १ ॥ सम्यग्ज्ञानादिक का परिहार नहीं करनेवाला, अर्थात् सम्यग्ज्ञानादिक गुणों के उपार्जन करने में कुशलमति भिक्षु अपमानित होने पर भी कभी भी अपमान करने वाले के प्रति अशिष्ट भाषा का प्रयोग न करे । प्रत्युत अपने प्रति इस प्रकार का व्यवहार करने वाले व्यक्ति को अपना उपकारी ही माने, किन्तु इसके प्रति द्वेषभाव कभी न रक्खे। और भीचाण्डालः किमयं द्विजातिरथवा शूद्रोऽथवा तापसः, किं वा तत्त्वनिवेशपेशलमतिर्योगीश्वरः कोऽपि वा । इत्यस्वल्पविकल्पजालमुखरैः संभाष्यमाणो जनै, र्नो रुष्टो नहि चैव हृष्टहृदयो योगीश्वरो गच्छति ॥ २ ॥ કર नाकृष्टो मुनिराक्रोशेत् सम्यग्ज्ञानाद्यवर्जकः । " अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन ॥ १ ॥ સમ્યગૂનાનાદિકના પરિહાર ન કરવાવાળા–અર્થાત્ સભ્યજ્ઞાનાદિક ગુણાનું ઉપાર્જન કરવામાં કુશળમતિ ભિક્ષુ અપમાનિત થવા છતાં પણ કદી પણુ અપમાન કરવાવાળા તરફ અશિષ્ટ ભાષાના પ્રયાગ ન કરે. પાતાના તરફ આ પ્રકારના વહેવાર કરવાવાળી વ્યક્તિને પેાતાના ઉપકારી જ માને. તેમ તેના તરફ દ્વેશ ભાવ કદી પણ ન રાખે. ખીજું પશુ— चाण्डालः किमयं द्विजातिरथवा शूद्रोऽथवा तापसः, किंवा तत्वनिवेश पेशल मतिर्योगीश्वरः कोऽपि वा । इत्यस्वल्प विकल्पजालमुखरैः संभाष्यमाणो जनै, न रुष्टो नहि चैव हृष्टहृदयो योगीश्वरो गच्छति ॥ २ ॥ ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy