SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४२२ उत्तराध्ययनसूत्रे उच्चाः उत्कृष्टाः, अनुकूलाः-हेमन्तशिशिरयोः शैत्यरहिताः उष्णस्पर्शवत्यो वा, ग्रीष्मवर्षासु उष्णस्पर्शवजिताः, शीतस्पर्शवत्यो वा, द्रव्यतः उच्चप्रदेशस्थिता वा उच्चाः, सुधाभिः-'चूना, सिमेन्ट' इत्यादिभाषापसिद्धाभिः, उपलिप्ततलादीनामुपलक्षणं चैतत् । अवचा अपकृष्टाः प्रतिकूला:-हेमन्तशिशिरयोः शीतस्पर्शयुक्ताः, ग्रीष्मवर्षासु उष्णस्पर्शवत्यः, द्रव्यतः अधोभागस्थिता वा अवचाः, उच्चाश्च अवचाचेति, उच्चावचास्ताभिः, शय्याभिः शेरते यासु साधवस्ताः शय्याः बसतयः उपाश्रयाः, पट्टकादिरूपाः संस्तारकाश्च उच्यन्ते, ताभिर्हेतुभिः, अतिवेलम्-वेलामतिक्रम्य, स्वाध्यायादिकं न विहन्यात्-न परित्यजेत् । यद्वा-अतिवेलाम्-इति छाया। वेलाशब्दो मर्यादावाचकः, अतिशयिता वेला अतिवेला, अन्यमर्यादाऽपेक्षयाऽतिशायिनी मर्यादा समतारूपां न विहन्यात्-रागद्वेषजनिताभ्यां हर्षविषादाभ्यां ऋतु में शैत्यरहित, अथवा-उष्णस्पर्शसहित, ग्रीष्म वर्षाऋतु में उष्णस्पर्शरहित, अथवा शीतस्पर्शसहित, अथवा द्रव्य की अपेक्षा उच्चप्रदेश में स्थित, उपलक्षण से चूना सिमेंट आदि की बनाई गई ऐसी उच्चशय्या-उपाश्रय अथवा पाटला संस्तारकको लेकर, अथवा अवचउच्च से प्रतिकूल-हेमन्त शिशिर में शीतस्पर्शयुक्त, ग्रीष्मवर्षा में उष्णस्पर्शयुक्त तथा द्रव्य की अपेक्षा अधोभाग में स्थित ऐसी शय्या को-उपाश्रय, पाटला, संस्तारक को-लेकर (अइवेलं न विहन्नेज्जा-अतिवेलं न विहन्यात् ) वेला का उल्लंघन करके स्वाध्याय आदि को न छोड़े, अर्थात् कालोकाल प्रतिलेखनादि करे । अथवा रागद्वेषजनित हर्षविषादरूप परिणामों के द्वारा अन्यमर्यादा की अपेक्षा अतिशयविशिष्ट समतारूप मर्यादा का उल्लंघन न करे । उच्चशय्याહેમન્ત શિશિર રૂતુમાં શેત્ય રહિત, અથવા ઉષ્ણસ્પર્શવાળી ગ્રીષ્મ, વર્ષા તમાં ઉણસ્પર્શ રહિત અથવા શીતસ્પર્શ સહિત અથવા દ્રવ્યની અપેક્ષાથી ઉચ્ચ પ્રદેશમાં રહેલ. ઉપલક્ષણથી ચુના, સીમેન્ટ આદિથી બનાવવામાં આવેલા ઉચ્ચ શૈયા, ઉપાશ્રય, અથવા પાટલા સંસ્મારકને લઈ અથવા અવચ ઉચ્ચથી પ્રતિકૂળ હેમન્ત શિશિરમાં ઠંડીવાળી, ગ્રીષ્મ વર્ષોમાં ઉષ્ણુ સ્પર્શવાળી તથા દ્રવ્યની અપેક્ષા અધેભાગમાં સ્થિત એવી અવચશય્યાને–ઉપાશ્રય, પાટલા, સંસ્તારકને AS अइवेलं न विनिहन्नेज्जा-अतिवेलं न विहन्यात् वेदानुन ४२री स्वाध्याय આદિને ન છોડે, અર્થાત્ કાળોકાળ પ્રતિલેખનાદિ કરે. અથવા રાગદ્રેશ જનિત હર્ષ વિષાદ રૂપ પરિણામે દ્વારા અન્ય મર્યાદાની અપેક્ષા અતિશય વિશિષ્ટ સમતારૂપ મર્યાદાનું ઉલંઘન ન કરે. ઉચ્ચ શમ્યા-અનુકૂળ વસ્તિને લાભ મળતાં એ વિચાર ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy