SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २ गा० १९ चर्यापरीषहजयः , छाया - असमानश्चरेद् भिक्षुः नैव कुर्यात् परिग्रहम् । असंसक्तो गृहस्थैः, अनिकेतः परिव्रजेत् ॥ १९ ॥ टीका- 'असमाणो' इत्यादि । भिक्षुः = मुनिः, असमानः = गृहस्थैरन्यतीर्थिकै श्वासदृशः, तत्राश्रयमूर्छारहितत्वेन गृहस्थैरसदृशः, अनियतविहारादिनाऽन्यतीर्थिकैरसदृश इति भावः । यद्वा-मानस - हितः समानः, न तथेत्यसमानः, अभिमानवर्जित इत्यर्थः, यद्वा-' असमाणे ' इत्यस्य ' असन्निति' छाया, असन्निव - असन्, यत्र विद्यते तत्राप्यविद्यमान इव, अल्पतरकालस्थायित्वेन तत्र तत्र तत्सत्ताया अनियतत्वात्, तत्र तत्र विद्यमानत्वेऽपि तत्तद्ग्रामोपाश्रयादिषु ममत्वाभिमानाभावाच्च । इममेवार्थ प्रकटयन्नाह - 'नेव कुज्जा' इत्यादि । परिग्रहम् = तत्तद्ग्रामोपाश्रयादिषु स्थानेषु द्रव्यभावपरिग्रहं नैव कुर्यात् = न धारयेत् । उक्तञ्च - "गामे कुले वा नयरे य देसे, ममंति भावं न कर्हिचि कुज्जा " ॥ इति ॥ 'असमाणे ' - इत्यादि । अन्वयार्थ - (असमाणे- असमानः ) गृहस्थरूप आधार की मूर्च्छा से रहित होने के कारण गृहस्थों के समान नहीं, तथा अनियत विहार आदि द्वारा अन्यतीर्थिकों के समान नहीं, अथवा-असमान - मान से वर्जित, या "असमाणे - असन्"- अल्पतर काल तक ग्राम नगरादिमें रहने वाला होने की वजह से वहां नहीं जैसा ऐसा (भिक्खू - भिक्षुः ) मुनि (परिग्गहं - नेव कुज्जा - परिग्रहं नैव कुर्यात् ) उन२ ग्राम एवं उपाश्रयादिकों में द्रव्य एवं भावरूप परिग्रह से नहीं बंधे- उनमें ममत्व भाव न करे। कहा भी है“गामे कुले वा नयरे य देसे, ममंतिभावं न कहिंचि कुज्जा ।। " ૪૦૨ असमाणे इत्यादि. अन्वयार्थ - असमाणे- असमानः गृहस्थ३य साधारनी मुर्च्छाथी रहित होवाने કારણે ગૃહસ્થાના સમાન નહી, તથા અનિયતવિહાર આદિ દ્વારા અન્ય તીથીमोना सभान नहीं, अथवा - असमान-भानथी व या असमाणे - असन् महपतर કાળ સુધી ગ્રામ નગર આદિમાં રહેવાવાળા હોવાના કારણે ત્યાં નહીં જેવા એવા भिक्खू - भिक्षुः भुनि परिग्गह नेवकुज्जा - परिग्रह नैव कुर्यात् ने ? गाम याने ઉપાશ્રય આદિમાં દ્રવ્ય અને ભાવરૂપ પરિગ્રહૅથી ન બંધાય—તેમાં મમત્વભાવન राजे. छे 46 गामे कुले वा नरेय देसे, ममंति भावं न कर्हिचि कुज्जा ॥ " उ० ५२ ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy