SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४०६ उत्तराध्ययनसूत्रे तथा चाग्रे वक्ष्यति - न वा भिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । एको वि पावाइँ विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ॥ १ ॥ ( उत्त. ३२ अ. ५ गा. ) छाया - न वा लभेत् निपुणं सहायं, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन् विहरेत् कामेषु असजन् ॥ उक्तमन्यत्राषि– , ग्रामाद्यनियतस्थायी, स्थानबन्धविवर्जितः । चर्यामेोऽपि कुर्वीत विविधाभिग्रहैर्युतः ॥ १ ॥ इति । स्थानों में जहां कहां भी वह ( एग एव चरे- एकाकी एव चरेत् ) राग द्वेष से रहित होकर समुदाय के साथ अथवा योग्य सहाय के अभाव में अप्रतिबंध विहार से अकेला ही विचरें । कहा भी है न वा लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । एगो वि पावाइँ विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ॥ (उत्त० ३२ अ. ५ गा. ) तात्पर्य इसका यह है कि साधु को जब योग्य सहायक ( शिष्य आदि) की प्राप्ति न हो तो वह निष्पाप होकर, तथा इच्छाओं को जीतता हुवा अकेला भी विहार करे । अन्यत्र भी यही बात कही हैग्रामाद्यनियतस्थायी, स्थानबन्धविवर्जितः । चर्यामेकोsपि कुर्वीत विविधाभिग्रहैर्युतः ॥ १ ॥ पशु स्थणे ते एग एव चरे- एकाकी एव चरेत् राग द्वेषथी रहित मनी सभु દાયની સાથે અથવા ચેાગ્ય સહાયના અભાવમાં અપ્રતિબંધ વિહારથી એકલા જ વિચરે કહ્યું છે— नवा भिज्जा निउणं सहाय, गुणाहियं वा गुणओ समं वा । एगो वि पावाइँ विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ॥ उ. ३२. अ. ५० આતુ' તાત્પર્ય એ છે કે, સાધુને જ્યારે ચેાગ્ય સહાયક શિષ્ય આદિની પ્રાપ્તિ ન હાય તા તે નિષ્પાપ બનીને ઈચ્છાઓને જીતીને એકલા પણ વિહાર કરે. અન્યત્ર પણ આજ વાત કહેલ છે— ग्रामाद्यनियतस्थायी, स्थानबन्धविवर्जितः । चर्यामेोऽपि कुर्वीत विविधाभिग्रहैर्युतः ॥ ॥ ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy