SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ गा. १८ चर्यापरीषहजयः टीका - 'एग ' इत्यादि । । लाढः=अयं देशीयः शब्दः, लाढ : = मासुकैपणीयाहारेणात्मनिर्वाहको मुनिः परीषहान् पिपासादीन् अभिभूय - विजित्य, ग्रामे = अल्पजननिवासस्थाने, वा= अथवा नगरे = प्राकारवेष्टितेऽपि वा = अथवा निगमे वणिग्जनस्थाने, वा=अथवा राजधान्याम् = राजस्थाने, उपलक्षणमेतत् तेन मडम्बादिषु वा एषु ग्रामादिषु यत्र कुत्रापि स्थाने, एकः = रागद्वेषरहितः, यद्वा-योग्यसहायस्यालाभे एकः = एकाकी, चरेदेव = अप्रतिबद्धविहारेण चर्या कुर्यादेव । ४०५ मुनि का एक जगह रहते२ अरति आदि प्रसंग प्राप्त हो सकता है इसलिये उसे ग्रामानुग्रामविहाररूप चर्या करनी चाहिये । इस प्रकार चर्या करने से ही नौवें चर्यापरीषह पर विजय पाई जाती है, इसी बात को इस गाथा द्वारा सूत्रकार प्रदर्शित करते हैं- 'एग एव चरे' - इत्यादि । अन्वयार्थ - (लाढे - लाढ :) 'लाढ' यह देशीय शब्द है । 'प्रासुक एषणीय आहार से अपना निर्वाह करने वाला मुनि ' ऐसा इसका अर्थ है, अतः ऐसा मुनि ( परीसहे - परीपहान्) क्षुत्पिपासा आदि परीषहों को ( अभिभूय - अभिभूय ) जीतकर (गामे वा नगरे वावि निगमे वा रायहाणिए - ग्रामे वा नगरे वाऽपि निगमे वा राजधान्याम् ) थोड़े जनों का जिसमें निवास है ऐसे ग्राम में, अथवा प्राकार से जो वेष्टित है ऐसे नगर में, अथवा व्यापारी जनोंके स्थानभूत ऐसे निगम में, अथवा राजा का जहां रहना हो रहा है ऐसी राजधानी में, उपलक्षण से मडंब आदि ८८ મુનિને એક જગ્યાએ રહેવાથી અતિ વગેરેના પ્રસંગ પ્રાપ્ત થઈ શકે છે તેથી તેણે એક ગામથી બીજા ગામ વિહાર રૂપી ચર્યાં કરવી જોઈએ. આ પ્રકારની ચર્યાને કરવાથી જ નવમા ચર્ચોપરીષહ ઉપર વિજય પ્રાપ્ત થાય છે या वातने सूत्रार या गाथा द्वारा प्रदर्शित उरे छे - एग एव चरे-धत्याहि. अन्वयार्थ - लाढे - लाटः લાઠ •” એ દેશીય શબ્દ છે. ‘પ્રાસુક એષણીય આહારથી પેાતાના નિર્વાહ કરવાવાળા મુનિ' એવા આને અથ છે, એટલે આવા સુનિ परीस हे - परीषहान् क्षुत्पिपासा माहि परीषहोने अभिभूय - अभिभूय तीने गामे वा नगरे वावि निगमेवा रायहाणिए - ग्रामे वा नगरे वाऽपि निगमे वा राजधान्याम् ઘેાડા માણસા જેમાં રહેતા હોય તેવા ગામમાં, અથવા કાટથી ઘેરાયેલ હોય તેવા નગરમાં, અથવા વેપારી જનેાના જેમાં વાસ હાય તેવા નિગમમાં, અથવા રાજા જ્યાં રહેતા હાય તેવી રાજધાનીમાં, ઉપલક્ષણથી મબ આદિ સ્થાનામાં આવા ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy