SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ०१ गा. ४६ आचार्यादीनां प्रसन्नत्वे फलम् २५९ 'अनेन सफलीकृतं जन्म, छिन्नं च दुश्छेद्यं कर्मबन्धनं निस्तीर्णश्च दुस्तरः संसारसागरः' इत्यादिरूपा, जायते प्रादुर्भवति, अपि च-स कृत्यानां आचार्याणां शरणम् आश्रयो भवति, यथा जगती-पृथिवी, भूतानां-माणिनां शरणम् आधारोऽस्ति तद्वत् ॥ ४५ ॥ मूलम्-पुज्जा जस्स पसीयंति, संबुद्धा पुर्वसंथुया। पसन्ना लाभइस्संति, विउँलं अंडियं सुर्यम् ॥४६॥ छाया-पूज्या यस्य प्रसीदन्ति, संबुद्धाः पूर्वसंस्तुताः। __ प्रसन्ना लाभयिष्यन्ति, विपुलम् आर्थिकं श्रुतम् ॥ ४६॥ टीका-'पुज्जा' इत्यादि संबुद्धाः सम्यग्ज्ञानवन्तः, पूर्वसंस्तुताः पूर्व सम्यक् प्रकारेण स्तुताः, श्रुतदाजायते ) जो साधु अपने कर्तव्य को निभाता है उसका उसे यह फल मिलता है कि उसकी कीर्ति इस लोक में फैल जाती है। लोग कहने लग जाते हैं कि इसने अपने जन्म को सफल बना लिया है। दुश्छेद्य कर्मबन्धन इसने छेद डाला है । दुस्तर संसार सागर इसने पार कर लिया है। (जहा-यथा) जैसे-(जगई-जगती) पृथिवी (भूयाणं सरणं हवइ-भूतानां शरणं भवति)प्राणियों के लिये आधारभूत होती है, इसी तरह वह शिष्य भी (किच्चाण सरणं हवइ-कृत्यानां शरणं भवति) अपने आचार्य महाराज का आधार बन जाता है ॥४५॥ 'पुज्जा' इत्यादि। अन्वयार्थ (संबुद्धा-संबुद्धाः) पहिले-श्रुतदान के पहिले ही विनयलोके कोर्तिः जायते २ साधु पाताना तव्यने निसावे छ मेन तनु मे ३१ મળે છે કે, તેમની કિતી આ લોકમાં ફેલાઈ જાય છે, લોકે કહેવા લાગે છે કે, આણે પિતાના જન્મને સફળ બનાવી લીધો છે. કર્મના બંધનને એણે તેડી नाभ्यां छे, हुस्त२ संसार सा१२ पा२ ४२॥ सीधा छ. जहा-यथा हेभजगई-जगती पृथ्वी भूयाणं सरणं हवइ-भूतामां शरणं भवति प्राणीमान भाट આધારભૂત હોય છે, એજ રીતે તે શિષ્ય પણ પિતાના આચાર્ય મહારાજને माश्रय मानी जय छे. ॥४५॥ पुज्जा-इत्यादिमन्वयार्थ:-संबुद्धा-संबुद्धाः ५ श्रुतहानना ५७i-विनयशुथी ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy