SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २५८ ___ उत्तराध्ययनसूत्रे भवद्भिः प्रलप्यते?' इति । यथोपदिष्टम् उपदिष्टमनतिक्रम्य सर्वमुपदिष्टं कार्य, सुकृतं =सुष्टु कृतं, यथा स्यात्, तथा कार्याणि-सर्वाणि गुरुकार्याणि, सदा-सर्वकालं, करोति-संपादयति। गुरुकार्येष्वालस्यं न विधेयं प्रसन्नभावेन तदेव कार्य सत्वरं करणीयमिति भावः॥४४॥ अध्ययनार्थमुपसंहरन्नाहमूलम्-नच्चा नमइ मेहावी, लोएँ कित्ती से जायए। हवई किच्चाण सरणं, भूयाणं जगई जहाँ ॥४५॥ छाया-ज्ञात्वा नमति मेधावी, लोके कीतिस्तस्य जायते । भवति कृत्यानां शरणं, भूतानां जगती यथा ॥ ४५ ॥ टीका-'नच्चा' इत्यादि-- __ मेधावी-मर्यादावर्ती शिष्यः, ज्ञात्वा अनन्तरोक्तं सर्वमध्ययनार्थमवगम्य, नमतिन्नम्रीभवति विनयवान् भवतीत्यर्थः, स्वकर्तव्यकरणं प्रति सादरमुद्यतो भवतीति यावत् । विनयस्य फलमाह-'लोए' इत्यादि । लोके तस्य कीर्तिःरीति के माफिक (किच्चाई कुब्वइ-कृत्यानि करोति) उन सब कार्यों को सुसंपादित करता है। गुरु महाराज के कार्यों में कभी भी आलस्य नहीं करना चाहिये प्रत्युत प्रसन्नचित्त से जो कुछ भी करने को कहा जाय वह शीघ्र ही कर देना चाहिये ॥४४॥ ___ अब अध्ययन के अर्थ का उपसंहार करते हुए सूत्रकार कहते हैं'नच्चा' इत्यादि। अन्वयार्थ--(मेहावी-मेधावी) मर्यादावर्ती शिष्य (नच्चा-ज्ञात्वा) अनन्तरोक्त इस समस्त अध्ययन के अर्थ को जानकर (नमइ-नमति) अवश्य विनयी होता है। अर्थात् अपने कर्तव्य को निभाने के लिये सादर उद्यत हो जाता है । (से लोए कित्ती जायए-तस्य लोके कीर्तिः ત્તિ તે બધા કામ સારી રીતે કરતે રહે છે. ગુરુ મહારાજના કામમાં કદી પણ આળસ શિષ્ય ન કરવી જોઈએ. જે કાંઈ કરવાનું કહેવામાં આવે તે प्रसन्न चित्ते शीघ्र ४३ हे ने स. ॥४४॥ डवे मध्ययनन। अथ न ५ डा२ ४२॥ सूत्र४२ ४ छ-नच्चा इत्यादि अन्वयार्थ-मेहावी-मेधावीमाहाती शिष्य नच्चा-ज्ञात्वा अनन्तरोत २ સમસ્ત અધ્યયનના અર્થને જાણીને રમ-નમતિ અવશ્ય વિનયી બને છે. અર્થાત पोताना तव्य निभावा भाटे साह२ Gधत २९ छ. से लोए कित्ति जायए-तस्य ઉત્તરાધ્યયન સૂત્ર: ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy