SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० १ गा. ४० विनीतशिष्याय शिक्षा २४७ अथ विनयसर्वस्वमुपदिशतिमूलम्-न कोवैए आयरिय, अप्पाणं पिन कोवए । बुद्धोवघाई न सिया, ने सिया तोतंगवेसए ॥४॥ छाया-न कोपयेत् आचार्यम्, आत्मानमपि न कोपयेत् । बुद्धोपघाती न स्यात्, न स्यात् तोत्रगवेषकः ॥ ४०॥ टीका-'न कोवए' इत्यादि आचार्य न कोपयेत् क्रोधाविष्टं न कुर्यात्, आचार्यमित्युपलक्षणं तेन विनयाहमुपाध्यायादिकमपि न कोपयेदित्यर्थः। आत्मानमपि न कोपयेत्-आचार्येण परुष भाषणादिभिः शिक्ष्यमाणमात्मानमपि कोपयुक्तं न कुर्यात् । अपिनाऽन्यस्यापि संग्रहः अन्यं कमपि न कोपयेदित्यर्थः॥ यतः-मासोपवासनिरतोऽस्तु तनोतु सत्य, ध्यानं करोतु विदधातु बहिर्निवासम् । ब्रह्मव्रतं धरतु भैक्षरतोऽस्तु नित्यं, ____ रोषं करोति यदि सर्वमनर्थकं तत् ॥ १॥ कथंचित् कोपावेशेऽपि बुद्धोपघाती न स्यात्-आचार्योपघातको न भवेत् । अब विनय का सारांश कहते हैं-'न कोवए' इत्यादि. अन्वयार्थ—(आयरियं न कोवए-आचार्य न कोपयेत्) विनीत शिष्य का कर्तव्य है कि वह आचार्य को कभी भी कुपित न करे। (अप्पाणं पिन कोवए-आत्मानमपि न कोपयेत् ) आचार्य महाराज जब कोई शिक्षा देवें उस समय अपनी आत्मा को भी कुपित न करे। यदि कदाचित् कोप का आवेश आ भी जावे तो उस समय (बुद्धोवघाई न सिया-बुद्धोपघाती न स्यात् ) अपने आचार्य महाराज का उपघातक नहीं वे विनयने। साथ ४ छ.-न कोवए ईत्याहि. अन्वयार्थ --आयरियं न कोवए-आचार्यान् न कोपयेत् विनीत शिष्यनु से ४तव्य छ , ते मायाय ने ही ५५ पित न रे. अप्पाणं पि न कोवयेआत्मानमपि न कोपयेत् माया महा। न्यारे । शिक्षा मापे त्यारे पोताना આત્માને પણ કેપિત ન કરે. કદાચિત જે કેપને આવેશ આવી પણ જાય છે તે समय बुद्धोवघाई न सिया-बुद्धोपघाती न स्यात् पाताना मायाय महा२।४नु ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy