SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका गा. २३ सूत्रदोषाः ३२ १४१ ऊनम्--अक्षरपदादिभित्नम् । अथवा-हेतुदृष्टान्ताभ्यामेव हीनम् ऊनम् । यथा-अनित्यः शब्दो घटवदिति । अत्र हेतु स्ति, यथा वा 'अनित्यः शब्दः कृतकखाद्' इत्यादि, अत्र-घटादिरूपो दृष्टान्तो नास्ति ॥९॥ पुनरुक्तं त्रिधा-शब्दतोऽर्थतश्च । तथा-अर्थादापन्नस्य पुनर्वचनं-पुनरुवतं । तत्र शब्दतः पुनरुक्तं यथा-घटः, घटः, इत्यादि । अर्थतः पुनरुक्तं यथा-घटः, कुटः, कुम्भ इत्यादि । अर्थादापन्नस्य पुनर्वचचनं यथा-पीनोऽयं देवदत्तो, दिवा न भुङ्क्ते इत्युक्ते अर्थादापन्नं- रात्रौ भुङ्क्ते ' इति, तत्रार्थादापन्नमपि ' रात्रौ भुङ्क्ते । इति यो ब्रूयात् तस्य पुनरुक्तता ॥ १० ॥ व्याहतं--यत्र पूर्वेण परं विहन्यते । यथा "कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम् ” इत्यादि। अक्षर एवं पद आदि से हीन होता है वहां ऊन नामक दोष माना जाता है । अथवा हेतु एवं दृष्टान्त से जो हीन होता है वहां भी यह दोष माना जाता है। जैसे “अनित्यः शब्दः घटवत्" यह वाक्य हेतु से हीन है ॥९॥ पुनरुक्त दोष शब्द, अर्थ एवं प्रसंगादि से प्राप्त अर्थ के पुनः कथन से होता है । घट घट यहां शब्द की अपेक्षा, घट कुंभ कुट यहां अर्थ की अपेक्षा तथा “पीनोऽयं देवदत्तः दिवा न भुक्ते" यहां अर्थात् प्रसक्त अर्थ रात्रि में भोजन करना है फिर भी “रात्रौ भुङ्क्ते" रात्रि में खाता है यह कहना पुनरुक्ति दोष से दूषित माना जाता है ॥ १०॥ पूर्व से पर जहां विरोध होता है, वहां व्याहत दोष माना जाता है-जैसे-किसी ने कहा कि कर्म हैं फल हैं परन्तु कर्मों का कर्ता कोई नहीं है। यह वाक्य पूर्वापर में અને બે દષ્ટાંત નહીં. (૮) જે અક્ષર અને પદ આદિથી હીન હોય છે. ત્યાં ઉન નામને દેષ માનવામાં આવે છે. અથવા હેતુ અને દૃષ્ટાંતથી જ હીન હોય छ, त्यो ५ से होष भानपामा मावे छे. वी रीते अनित्यः शब्दः घटवतु माय तुथी हीन छ. अनित्यः शब्दः कृतकत्वातू अडिटतथा विनिता છે. (૯) પુનરુકત દેષ શબ્દ, અર્થ અને પ્રસંગ આદિથી પ્રાપ્ત અર્થના પુનઃ કથનથી થાય છે. ઘટ ઘટ અહિં શબ્દની અપેક્ષા ઘટ કુંભ કુટ અહિં અર્થની अपेक्षा तथा “पीनोऽयं देवदत्तः दिवा न भुंक्ते" मा मर्यात प्रस31 मथ રાત્રીમાં ભોજન કરવું એ છે. છતાં પણ એ કહેવું છે કે રાત્રે સૂવારે એ રાત્રીમાં ખાય છે, આમ કહેવું પુનરુકિત દેષથી દુષિત માનવામાં આવે છે. (૧૦) પૂર્વથી પર જ્યાં વિરોધ છે, ત્યાં વ્યાહત દેષ માનવામાં આવે છે, જેમ કે, કેઈએ કહ્યું કે, કર્મ છે, ફળ છે, પરંતુ કર્મોને કર્તા કેઈ નથી. આ વાક્ય ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy