SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका गा. २३ सूत्रदोषाः ३२ 'महाक्षरं महार्थ' यथा-दृष्टिवादः ॥४॥ यच्च द्वात्रिंशद्दोषविरहित अलीकादिभित्रिंशदो पैर्वर्जितं तथाऽष्टभिर्गुणैरुपेतं सूत्रं तल्लक्षणयुक्तं मूत्रं भवति तत् सूत्रं पठनीयमित्यर्थः। अथ-सूत्रदोषाःअथ सूत्राणां द्वात्रिंदोषा उच्यन्तेअलियमुवधायजणयं, णिरत्थगमवत्थयं छलं दुहिलं । निस्सारमहियमणं, पुणरुत्तं वाहयमजुत्तं ॥१॥ कमभिन्न-वयणभिन्ने, विभत्तिभिन्नं च लिंगभिन्नं च । अणमिहियमपयमेव य, सभावहीणं ववहियं च ॥ २ ॥ काल-जति-च्छवि-दोसो, समयविरुद्धं च वयणमित्तं च । अत्थावत्ती दोसो, हवइ य असमासदोसो य ॥३॥ उवमा रूवगदोसो, निद्देसपयत्थसंधिदोसो य । एए य सुत्तदोसा, बत्तीसं हुंति नायव्वा ॥४॥ छाया-अलीकम् १, उपघातजनकं २, निरर्थकं ३, अपार्थकं ४, छलं ५, द्रुहिलम् ६, निःसारम् ७, अधिकम् ८, ऊनम् ९, पुनरुक्तं १०, व्याहतं ११, अयुक्तम् १२, ॥ १ ॥ __ क्रमभिन्न १३, वचनभिन्ने १४, विभक्तिभिन्नं च १५, लिङ्गभिन्नं च १६, अनभिहितं १७, अपदमेव च १८, स्वभावहीनं १९, व्यवहितं च २० ॥२॥ तथा वृहत्कल्पादि सूत्र २। महा अक्षर वाला हो पर अर्थ अल्प हो जैसेज्ञाताध्ययन आदि ३ । महाक्षर वाला हो और अर्थ भी जिसका महान् हो जैसे दृष्टिवाद ४ । ३२ बत्तीस दोष सूत्र के ये हैं ३२ दोष सूत्र के-अलीक १, उपघातजनक २,निरर्थक ३, अपार्थक ४, छल ५, द्रुहिल ६, निःसार ७, अधिक ८, ऊन ९, पुनरुक्त १०, व्याहत ११, अयुक्त १२, क्रमभिन्न १३, वचनभिन्न १४, विभक्तिभिन्न १५, लिङ्गभिन्न १६, अनभिहित १७, अपद १८, स्वभावहीन १९, व्यवहित ત્પાદિ સૂત્ર ૨, વધુ અક્ષરવાળા હોય પણ અર્થ ના હેય જેવાં જ્ઞાતાધ્યયન આદિ ૩. વધુ અક્ષરવાળા હોય અને અર્થ પણ જેને મહાન હાય જેવાં दृष्टी१४ ४. सूत्रना मत्रीस होप २॥ छे..... मसी १, धातन४ २, निरथ 3, माथ४ ४, ७८ ५, दुडित, नि:सार ७, माघ ८, Gन ६, पुनरुत १०, व्याडत ११, मयुक्त ૧૨, કમભિન્ન ૧૩, વચનભિન્ન ૧૪, વિભક્તિભિન્ન ૧૫, લિભિન્ન ૧૬, અનભિહિત ૧૭, અપદ ૧૮, સ્વભાવહીન ૧૯, વ્યવહિત ૨૦, કાલદેષ ૨૧, યતિ ઉત્તરાધ્યયન સૂત્ર: ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy