SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० १ गा. ५ अविनीतप्रवृत्तौ सूकरदृष्टान्तः ४५ ननु दुःशीलं सकलानर्थमूलं चेत् अविनीतेन कथं तर्हि तत्रानुरज्यते ? इत्याकाङ्कायां दुःशीलरतिकारणं सदृष्टान्तं प्रतिबोधयितुमाहमूलम्-कणकुंडगं चइत्तो णं; विट्ठ भुंजई सूर्यरो । एवं सीलं चइत्तों णं, दुस्सीले रमई मिए ॥ ५॥ छाया कणकुण्डकं त्यक्त्वा खलु, विष्टां मुड़े मूकरः । एवं शीलं त्यक्त्वा खलु, दुःशीले रमते मृगः ॥ ५ ॥ टीका'कणकुंडगं' इत्यादि । सूकरः खलु कणकुण्ड कम्-तण्डुलपूर्णभाजनम्इदमुपलक्षणम्-रुचिरं मधुरं सुस्वादं सुगन्धयुक्तं त्वङ्मांसादिपुष्टिकरं हितकरं यत् तण्डुलादिकं, तेन पूर्ण यद्भाजनमुपस्थितं तदिति भावः, त्यक्त्वा विष्टां भुड़े, अत्र विष्टामित्यनेन अपवित्रां घृणोत्पादिकां रुजाकरां हेयां दुर्गन्धां कृमिमक्षिकादिपरिपूर्णामित्यर्थों ध्वनितः । एवम् अमुना प्रकारेण मृगः-मृग इव मृगः अज्ञःहिताहितविवेकवर्जित इत्यर्थः, शीलं मूलोत्तरगुणलक्षणं साध्वाचारं, यद्वा-विनयसमाधिलक्षणं त्यक्त्वा दुःशीले दुराचारे अविनयलक्षणे रमते आसज्यते । अयं भावः-यथा सूकरः प्रशस्तमाहारं विहाय नितान्तमशुचिं सादरं भुले, अज्ञत्वात् , ____ यदि दुःशील सकल अनर्थों की जड़ है तो फिर क्यों अविनीत उसमें अनुरक्त होता है? इस प्रकार की शंका के समाधान निमित्त दुःशील में रतिका कारण दृष्टान्त देकर सूत्रकार समझाते हैं-कणकुंडगं. इत्यादि । ___ अन्वयार्थ-जैसे-(सूयरो-शूकरः) सूकर ( कणकुंडगं-कणकुंडकं) तन्दुल-आदि उत्तम भोजनीय पदार्थों से भरे हुए भाजन को (चइत्ता) परित्याग कर (णं-खलु) निश्चय से आनंद के साथ (विट्ठ-विष्टां) विष्टा-अशुचिको (भुंजइ-भुक्ते ) खाता है ( एवं ) इसी तरह (मिए જે દુરશીલ સકલ અનર્થોની જડ છે તે પછી અવનીત એમાં કેમ અનુરક્ત થાય છે. આ પ્રકારની શંકાનું સમાધાન કરવા નિમિત્ત દુરશીલમાં तिनु दृष्टांत मापी सूत्र४२ समावे छे—'कणकुंडगं.' इत्यादि मन्वयार्थ-म (सूयरो-शूकरः) सु४२ (भू) (कणकुंडगं-कणकुंडकं ) योगावगेरे उत्तम मानिन। पहाथी सारेसान पात्रने। (चइत्ता) त्याग ४२१ (ण-खलु) निश्चयथी. मान साथे (विटुं-विष्टां) विष्टा--मशुथिने (भुंजइ ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy