SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धमूत्रे साधून मनसि निधाय पृथिव्यादिषट्कायोपमर्दनं कृत्वा निष्पादितमाहारादिकं शास्त्रेषु पुनः पुननिषिद्धं स्वमान्यगुरुणा तीर्थङ्करनामोपादाय गोमांसतुल्यं कथितमपि च तीर्थङ्कराज्ञाबहिवर्तिनी दण्डिमभृतयस्यादृशमशनादिकं स्वार्थ निष्पादयन्तः सादरं भुञ्जानाश्च नो त्रयन्ते, अहो ! कीदृशी तेषां निस्तूंशतेत्यलं विस्तरेण ॥ सू० ४ ॥ " षट्कायानुपमद्य निर्दयमृषीनाधाय यत्साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्तुंशताधायि तत् । गोमांसाग्रुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध, स्तत्को नाम जिधित्सतीह सघृणः सङ्घादिभक्तं विदन्" ॥१॥ इति । मुनि के उद्देश से षटकाय की हिंसा करके जो कि शास्त्रों में अनेक स्थानों में निषिद्ध है ऐसा गोमांसादितुल्य भोजन को यदि कोइ यति खाय तो उसका अधःपतन होता है। ऐसे आधाकर्मी आहार आदि को षटूकाय के प्रतिपालक कौन मुनि ग्रहण कर सकता है ? अर्थात् कोइ नहीं ॥१॥ तात्पर्य यह है कि-साधु के भावको मनमें लाकर पृथिव्यादि षट्काय का आरम्भ करके बनाये हुए अशनादि चार प्रकार के आधाकर्मी आहार का ग्रहण करना मुनि के लिये शास्त्रों में वारंवार मना किया है । इस आहार को तीर्थङ्कर भगवान का नाम लेकर स्वमान्य अपने गुरु जिनवल्लभसुरिने गोमांस तुल्य बताया है । षट्कायानुपमद्य निर्दयमृषीनाधाय यत्साधितं। शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्त्रंशताधायि तत् ।। गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध स्तत्को नाम जियित्सतीह सघृणः संघादिभक्तं विदन् ॥१॥ મુનિના ઉદ્દેશથી ષકાયની હિંસા કરીને કે જે શાસ્ત્રોમાં અનેક સ્થાને નિષિદ્ધ બતાવેલ છે એવાં માંસ આદિવ્ય ભેજનને જે કંઈ યતિ ખાય તે તેનું અધ:પતન થાય છે. એવા આધાકમી આહાર આદિ, ષટ્કયને પ્રતિપાલક કયે મુનિ ગ્રહણ ४२ ? अर्थात् ४ नहि. (१) તાત્પર્ય એ છે કે–સાધુના ભાવને મનમાં લાવી પૃથ્વી આદિ ષટ્કાયના આરંભથી બનાવેલાં અશન આદિ ચાર પ્રકારના આધાકમી આહારનું ગ્રહણ કરવું એ મુનિને માટે શાસ્ત્રોમાં વારંવાર મના કરેલું છે. આ આહારને, તીર્થકર ભગવાનનું નામ લઈને સ્વમાન્ય પિતાના ગુરૂ જિનવલ્લભ સુરિએ ગોમાસતુલ્ય બતાવ્યા છે. તો પણ તીર્થ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy