SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. २ शबलदोषवर्णनम् टीका-'रात्रिभोयण'-मित्यादि । सुगममिदं सूत्रम् ॥ मू० ३ ॥ मूलम्-आहाकम्मं भुंजमाणे सबले ॥ सू० ४॥ छाया-आधाकर्म भुञ्जानः शबलः ॥ ४ ॥ टीका-'आहाकम्मे'-त्यादि-साधोराकाङ्क्षा मनसि निधाय तदर्थ षड्जीवनिकायोपमर्दनं कृत्वा निष्पादितमाहारादिकमाधाकर्म, तद्भुञ्जानः शबलो भवति । आधाकर्मदोषदूषितमाहारं भुञ्जानो मुनिश्चारित्रादधः पतति, स्वात्मानमधो नरकादौ नयतीति महादोषजनकमेतदाधाकर्मदोषदूषिताहारादिसेवनम् । उक्तंचान्यत्रापि संघपट्टकग्रन्थे औद्देशिकभोजनद्वारव्याख्यानावसरे श्रीजिनवल्लभमूरिणाषट्कायानुपमर्य निर्दयमृषीनाधाय यत्साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृनिस्तृशताधायि तत् । गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध, स्तरको नाम जियित्सतीह सघृणः सङ्घादिभक्तं विदन् ॥१॥ 'राइभोयणं' इत्यादि । रात्रिभोजन करने वाला शबल दोष का भागी होता है ॥सू०३॥ 'आहाकम्म' इत्यादि । साधु के निमित्त-साधु के लिये षट्काय का उपमर्दन करके बनाये हुए आहार आदि आधाकर्म कहते हैं। उसका भोजन करने वाला मुनि शबल दोष का भागी होता है । आधाकर्म दोष से दूषित आहारका भोजन करने वाला मुनि चारित्र से पतित होता है, अपने आत्मा को नरक के तरफ ले जाता है अतः आधाकर्मदोषदृषित आहार आदि का सेवन बडा दोष उत्पन्न करता है। श्री जिनवल्लभ सूरि ने भी अपने संघपट्टक ग्रन्थ में औद्देशिक भोजनद्वार का व्याख्यान करते हुए कहा है कि: 'राइभोयण' त्यादि. रात्रिमान २वावा. शोषना लाथाय छे. (सू०3) 'आहाकम्म' त्याहि. साधुन निभित्त-साधु भाटे षट्४ायन भईन । मनाવવામાં આવેલાં આહાર આદિને આધાકર્મ કહે છે. તેનું ભોજન કરવાવાળા મુનિ શબલ દેષના ભાગી થાય છે. આધાકમ દેષથી દૂષિત આહારનું ભજન કરવાવાળા મુનિ ચારિત્રથી પતિત થાય છે. પિતાના આત્માને નરકના તરફ લઈ જાય છે. તેથી આધાકર્મદેષ દૂષિત આહાર આદિનું સેવન માટે દોષ ઉત્પન્ન કરે છે. શ્રી જિનવલ્લભ સૂરિએ પણ પિતાના સંઘપટ્ટક ગ્રન્થમાં દેશિક ભેજન દ્વારનું વ્યાખ્યાન કરતાં કહ્યું છે કે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy