SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १ असमाधिस्थानवर्णनम् मूलम्-सदकरे ॥ सू० १६ ॥ छाया-शब्दकरः ॥ मू० १६ ॥ टीका-'सद्दकरे' इति-शब्द-रात्रेः प्रथमप्रहरानन्तरमारभ्याऽऽमूर्योदयं गाढमुल्लापं कर्तुं शीलमस्येति शब्दकरः, सोऽसमाधिस्थानदोषभाग्भवति । अयं भावः-वन-वसत्यादौ द्रव्य-क्षेत्र-कालभावं विज्ञाय शब्दोच्चारणं कर्तव्यं, यतो वसतौ रुग्णाद्यवस्थायां जनानां निद्रादिभङ्गाद्, वने च गाढशब्दश्रवणेन पक्ष्यादीनां भयाच्च स्व-पर-विराधनासम्भवः ॥ मू० १६ ॥ मूलम्-झंझकरे ॥ सू० १७ ॥ छाया-झंझाकरः ॥ १७ ॥ टीका-'झंझकरे' इति-येन येन गणस्य संघस्य वा भेदो भवति तद्भापकोऽसमाधिस्थानदोषभाग्भवति, तादृशशब्दप्रयोगेण चतुर्विधसङ्के छेदभेदसम्भवस्तेन महाननर्थः स्यादतो भेदोत्पादकशब्दो नोचारणीयः ॥ १७ ॥ 'सद्दकरे' इत्यादि । रात के प्रथम प्रहर के बाद से लेकर सूर्योदय तक जो बहुत जोरसे शब्द करता है वह असमाधि दोषका भागी होता है । आशय यह है कि-वन और वसति में द्रव्य क्षेत्र काल और भाव को जानकर शब्द का उच्चारण करना चाहिये । क्यों कि वसति में रुग्णादि अवस्थामें मनुष्यों की निद्रा का भङ्ग हो जाने से और वन में बडा शब्द सुनने पर पक्षी आदि को भय होने से स्वविराधना और परविराधना का सम्भव होता है ॥ सू १६ ॥ 'झंझकरे' इत्यादि। जिससे गणका अथवा संघका भेद उत्पन्न हो उसे झंझा कहेते हैं उसे करने वाला अर्थात् झंझावाक्य बोलने वाला 'सहकरे' या विना प्रथम प्र७२नी पछीथी न सूर्याध्य सुधीरे मर्ड જોરથી શબ્દોચ્ચાર કરવામાં આવે તો તે અસમાધિદેષના ભાગી થાય છે. આશય એ છે કે વન અને વસતિમાં દ્રવ્ય, ક્ષેત્ર,કાલ તથા ભાવને જાણીને શબ્દનું ઉચ્ચારણ કરવું જોઈએ. કેમકે વસતીમાં રૂણ આદિ અવસ્થામાં મનુષ્યની નિદ્રાને ભંગ થઈ જવાથી, તથા વનમાં જોરથી અવાજ સંભળાતાંજ પક્ષી આદિને ભય થઈ જવાથી સ્વવિરાધના તથા પરવિરાધનાને સંભવ રહે છે. (૧૬) 'झंझकरे' त्याहिरनाथी मान मथवा सधन। म पनि थाय तेन झंझा કહે છે. તે કરવાવાળા અર્થાત ઝંઝાવાકય બોલવાવાળા મુનિ અસમાધિ દેશના ભાગી થાય છે. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy