SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे दशाश्रुतस्कन्धसूत्रम् । यद्वा-दशाश्रुतस्कन्धमूत्रमिति शब्द आगमविशेषे प्रसिद्धः । अस्य दशाकल्प इति पर्यायः । ___अस्य दशाध्ययनानि, तत्र-(१)प्रथमेऽध्ययने-विंशतिरसमाधिस्थानानि । (२) द्वितीये एकविंशतिः शबलाः। (३) तृतीये-त्रयस्त्रिंशदाशातनाः। (४) चतुर्थेऽष्टौ गणिसम्पदः। (५) पञ्चमे-दश चित्तसमाधिस्थानानि । (६) षष्ठे-एकादशोपासकपतिमाः । (७) सप्तमे-द्वादश भिक्षुपतिमाः । (८) अष्टमे-वर्द्धमानस्वामिनो हस्तोत्तरासु उत्तराफल्गुनीनक्षत्रेष्वित्यर्थः पञ्च कल्याणानि बभूवुरिति । (९) नवमे-त्रिंशन्मोहनीयस्थानानि । (१०) दशमे-नव निदानस्थानानि सन्ति ॥सू०१॥ तत्र विंशत्यसमाधिस्थानाख्यं प्रथममध्ययनं प्रारभ्यते, तत्रेदमादिमूत्रम्‘इह खलु' इत्यादि। मूलम्-इह खलु थेरेहिं भगवंतेहिं बीसं असमाहिट्राणा पण्णत्ता, कयरे खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्राणा पादन करने वाला यह आगम है। अथवा छेद सूत्रों में आगमविशेष का नाम दशाश्रुत स्कन्ध है और इसको दशाकल्प भी कहते हैं । इस आगमके दश अध्ययन हैं । (१) प्रथम अध्ययन में वीस असमाधियों का वर्णन है । (२) द्वितीय अध्ययन में इक्कीस शबल दोषों का । (३) तृतीय अध्ययन में तेंतीस आशातनाओं का । (४) चतुर्थ में आठ गणिसम्पदाओं का । (५) पंचम में दशचित्त समाधिका । (६) छठे में उपासक की ग्यारह प्रतिमाओंका । (७) सातवें में बारह भिक्षुप्रतिमाओंका । (८) आठवें में श्री वर्धमान स्वामी के पाच कल्याणों का । (९) नौवें में तीस महामोहनीय कर्मों का और (१०) दशवें में नव निदानों का वर्णन है । सू० १॥ પ્રતિપાદન કરવાવાળું આ આગમ છે. અથવા છેદ સૂત્રમાં આગમવિશેષનું નામ દશશ્રુતસ્કંધ છે. અને આને દશાકલ્પ પણ કહે છે. આ આગમનાં દશ અધ્યયન છે. (૧) પ્રથમ અધ્યયનમાં વીસ અસમાધિએનું વર્ણન છે. (૨) દ્વિતીય અધ્યયનમાં એકવીસ શબલ દોષનું, (૩) તૃતીય અધયયનમાં તેંત્રીસ આશાતનાઓનું, (૪) ચતુર્થમાં આઠ ગણિસર્પદાઓનું, (૫) પંચમમાં દશચિત્તસમાધિનું, (૬) છઠ્ઠામાં ઉપાસકની અગીઆર પ્રતિમાઓનું, (૭) સાતમામાં બાર भिक्षुप्रतिमासानु, (८) मा मामा श्री वर्धमान स्वामीना पांय ४क्ष्यानु, (6) नवમામાં ત્રીસ મેહનીય કર્મોનું, તથા (૧૦) દશમામાં નવ નિદાનેનું વર્ણન છે. સૂના શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy