SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. १ दशाश्रुतस्कन्धसूत्र शब्दार्थः (भुजङ्गप्रयातम् ) 66 “ स्वशिष्यैरुदारमभावैः सुधीमिः, सदा सेव्यमानाः प्रपृष्टा गणीन्द्राः । ७ दयासिन्धवो बन्धवो मञ्जवाचा, " सुयं मे " इति प्रत्यभाषन्त सर्वे " ॥ १ ॥ इति । अथ दशाश्रुतस्कन्धसूत्रशब्दार्थो निरूप्यते - दशाध्ययनप्रतिपादकं शास्त्रं दशा, सा चाऽसौ श्रुतस्कन्धः - गुरुसमीपे श्रूयते श्रवणविषयीक्रियते इति श्रुतम् - प्रतिविशिष्टार्थप्रतिपादनफलं भगवतो निसृष्टमात्मीयश्रवणकोटरमविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं, तत्, स्कन्धः वृक्षप्रकाण्ड इव । अथवा श्रूयन्ते इति श्रुतानि पूर्वोक्तानि तेषां स्कन्धः समूहः, स एव सूत्रम् = आगम इति प्रभावशाली बुद्धिमान् अपने २ शिष्यों द्वारा विनीत भावसे पूछे जाने पर दया के सागर, जगबन्धु, षड्जीवनिकाय के बन्धु सभी गणधरदेव अपनी कोमलवाणी से 'सुयं मे' ऐसा फरमाते हैं किन्तु ' मैं कहता हूँ ' एसा नहीं बोलते ॥ १ ॥ दशाश्रुतस्कन्ध सूत्रका शब्दार्थ इस प्रकार है : - दश अध्ययन के विवेचन करने वाले शास्त्रको दशा कहते हैं । गुरु के समीप में जो सुना जाता है उसको श्रुत कहते हैं । जो कि सर्वोत्तम अर्थका प्रतिपादन करता है । भगवान् के मुख कमल से निकल कर भव्यजीवों के कर्णविवर में प्रवेश कर क्षायोपशमिक भावको प्रकट करनेका कारणस्वरूप है वही वृक्ष के स्कन्ध- ( जहाँ से शाखा आदि निकले ) स्वरूप है । तात्पर्य यह है कि :- दश अध्ययन का प्रति પ્રભાવશાળી બુદ્ધિમાન્, પોતપોતાના પૂછવામાં આવતાં, દયાના સાગર, જગદ્ધ, हेव पोतानी अमण वाली थी 'सुयं मे' मेम येभ मोसता नथी. (१) શિષ્યાદ્વારા વિનીત ભાવથી કાંપણુ ષડ્થવનિકાયના ખં, સર્વે ગણધર इश्भावे छे. परंतु 'हु उहुँ छ " દશાશ્રુતસ્કંધ સૂત્રને શબ્દા આ પ્રકારે છેઃ— દશ અધ્યયનનું વિવેચન કરવાવાળાં શાસ્ત્રને દશા કહે છે. ગુરુની સમીપમાં જે સાંભળવામાં આવે છે તેને શ્રુત કહે છે કે જે સર્વોત્તમ અર્થનું પ્રદિપાદન કરે છે ભગવાનનાં મુખકમલથી નીકળી, ભવ્ય જીવેાના કર્ણ વિવર (કાન) માં પ્રવેશ કરી ક્ષાયેાપશમિક ભાવને પ્રગટ કરવાના કારણ સ્વરૂપ છે તેજ વૃક્ષના સ્કન્ધ ( થડ કે જ્યાંથી શાખા આદિ નીકળે છે) સ્વરૂપ છે. તાપય એ છે કે:— દશ અધ્યયનનું શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy