SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.१ असमाधिस्थान वर्णनम् पण्णत्ता इमे खलु ते थेरेहि भगवंतेहिं वीसं असमाहिटाणा पण्णत्ता । तं जहा- ॥ सू० २॥ छाया-इह खलु स्थविरैर्भगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि, कतराणि खलु तानि स्थविरभगवद्भिविशतिरसमाधिस्थानानि प्रज्ञप्तानि ?, इमानि खलु तानि स्थविरैर्भगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि । तद्यथा-||मू० २॥ पञ्चमगणधरदेवः श्रीसुधर्मस्वामी स्वशिष्यं श्रीजम्बूस्वामिनं प्रत्याहहे जम्बूः ! इह-अस्मिन् जिनशासने खलु-निश्चयेन स्थविरैः = भगवत्कथिततपःसंयमाद्यनुष्ठाने सीदतः प्रमादादिना तत्राऽप्रवर्तमानांश्च मुनीन् ऐहिकपारलौकिकाऽपायान् प्रदर्य पुनस्तत्र स्थिरीकुर्वन्तीति स्थविराः, तैस्तथा, भगवद्भिः लोकातिशायिमहिमभिः वीर्यान्तरायक्षयोपशमजन्यसकलग्राह्यवचनप्रभावसम्पन्नश्च श्रुतकेवलिभिः, विंशतिः विंशतिसंख्यकानि, असमाधिस्थानानि 'तत्र' इति-उन दश अध्ययनों में वीस असमाधिस्थान नामका प्रथम अध्ययन का आरंभ किया जाता है। उसमें यह आदि सूत्र है - इह खलु' इत्यादि । पञ्चम गणधर श्री सुधर्मा स्वामी अपने शिष्य जम्बुस्वामी को कहते हैं कि- हे जम्बू ! इस जिनशासन में जो तप संयम के अनुष्ठान में सीदाते (खेद पाते हुए) तथा प्रमाद आदि से संयम क्रिया में प्रवृत्ति नहीं करते हुए मुनियों को इस लोक परलोक सम्बन्धी अनेक दुःखों को दिखाकर तप संयम में स्थिर करने वाले स्थविर कहलाते हैं, भगवान् अर्थात् - अलौकिक महिमा वाले, तथा वीर्यान्तराय के क्षयोपशम से उत्पन्न सकलजनग्राह्य वचन वाले श्रुतकेवली कहलाते हैं, उन स्थविर भगवान् श्रुतकेवलियों ने असमाधि के वीस તત્ર ઈતિ એ દશ એચયનોમાં વીસ અસમાધિસ્થાન નામના પ્રથમ અધ્યयननी मा ४२वामां आवे छे. तेमा म माहिसूत्र छ:- 'इह खलु' त्याहि. પંચમ ગણધર શ્રી સુધર્માસ્વામી પિતાના શિષ્ય જખ્ખસ્વામીને કહે છે કેહે જબ્બ ! આ જિનશાસમાં જે તપસંયમના અનુષ્ઠાનમાં સીદાતા (ખેદ કરતા) તથા પ્રમાદ આદિથી સંયમ ક્રિયામાં પ્રવૃત્તિ કરતા નથી એવા મુનિઓને આ લેક તથા परसो समधी भने हु: हेमाडी त५ सयभमा स्थि२ ४२वा 'स्थविर' કહેવાય છે, ભગવાન–અર્થાત્ અલૌકિક મહિમાવાળા, તથા વીર્યાન્તરાયના ક્ષય–ઉપશમથી Grपन्न सनिया (या माणुसे। स्वी२ तेवi) क्यन डावा 'श्रुतकेवली' કહેવાય છે. તે સ્થવિર ભગવાન શ્રુતકેવલિઓએ અસમાધિનાં વીસ સ્થાન કહ્યાં છે. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy