SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ निहर्षिणी टीका अ. १० श्रावकभवनिदान (८) वर्णनम् ४२९ मानवचने श्रद्धां कुर्यात् ? हन्त ! श्रद्दध्यात् ३ । स खलु किं शीलव्रत० यावत्, यावच्छब्देन 'गुणविरमणप्रत्याख्यान ' इत्यस्य संग्रहः, तथा च शीलवतगुणविरमणप्रत्याख्यान पौषधोपवासन पूर्वोक्तलक्षणान् प्रतिपद्येत= स्वीकुर्यात् ? हन्त ! प्रतिपद्येत । स खलु पुरुषः मुण्डो = लुश्चितकेशो भूत्वा अगारात् = गृहात् अनगारितां = साधुतां प्रव्रजेत् ? अयमर्थो न समर्थः, नासौ प्रव्रजितो भवतीति भावः ।। सू०५० ।। पुनस्तदेव विशदयति - ' से णं ' इत्यादि । मूलम् - से णं समणोवासए भवइ - अभिगयजीवाजीवे जाव पडिला भेमाणे विहरइ । से णं एयारूवेणं विहारेणं विहरमाणे बहूणि वासाणि समणोवासगपरियागं पाउणइ, पाउणित्ता आबाहंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई अणसणाए छेदेइ, छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववत्तारो भवइ । तं एवं खलु समणाउसो ! तस्स णिदाणस्स इमेयारूवे पावफलविवागे जे णं णो संचाएइ सव्वाओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए | सू० ५१ ॥ छाया - स खलु श्रमणोपासको भवति - अभिगतजीवाजीवो यावत् प्रतिलम्भयन् विहरति । स खलु एतद्रूपेण विहारेण विहरन बहूनि वर्षाणि श्रमणोपासक पर्यायं पालयति, पालयित्वा आबाधायामुत्पन्नायामनुत्पन्नायां वा बहूनि भक्तानि अनशनया छिनत्ति, छिवा आलोचितमतिक्रान्तः समाधि प्राप्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेन उपपत्ता भवति । तद् एवं खलु श्रमणाः ! आयुष्मन्तः । तस्य निदानस्य अयमेतद्रूपः पापफलविश्रद्धा, प्रतीति और रुचि करता है, तथा वह शीलवत यावत् पौषधोपवास आदि व्रतों को अंगीकार करता है अर्थात् व्रतधारी श्रावक होता है परन्तु वह मुण्डित होकर प्रव्रजित नहीं हो सकता || सू०५०॥ ગૌતમ! તે સાંભળે છે તથા શ્રદ્ધા પ્રતીતિ અને રૂચિ કરે છે તથા તે શીલવ્રત આદિ તેમજ પૌષધપવાસ આદિ ત્રતાને 'ગીકાર કરે છે. અર્થાત્ વ્રતધારી શ્રાવક થાય છે પરંતુ તે સુડિત થઈને પ્રજિત થઈ શક્તા નથી. ( ૦ ૫૦ ) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy