SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे पाकः येन नो शक्नोति सर्वतः सर्वतया मुण्डो भूत्वा अगागद् अनगारितां प्रवजितुम् ॥ सू० ५१ ॥ टीका-' से णं'-इत्यादि । स खलु श्रमणोपासकः श्रावको भवति । कीदृशः ? अभिगतजीवाजीवः यावत् प्रतिलम्भयन्–श्रमण निर्ग्रन्थेभ्यः प्रासुकैषणीयमशनादिकं ददानो विहरति । स खलु पूर्वोक्त एतदूपेण विहारेण श्रावकाचारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयित्वा आबाधायाम आ समन्ताद् बाधा-रोगपीडान्तरायादिरूपा तस्याम् उत्पन्नायां= जातायां वा अथवा अनुत्पन्नायां बहूनि भक्तानि अनशनया छिनत्ति, छित्त्वा आलोचित-प्रतिक्रान्तः कृतालोचन-प्रतिक्रमणः समाधिप्राप्तः प्रशान्तचित्तः कालमासे कालावसरे कालं कृत्वा देवलोकेषु अन्यतमे कस्मिंश्चिदेवलोके देवत्वेन उपपत्ता-उत्पन्नो भवति । हे आयुष्मन्तः श्रमणाः ! तद् एवं तस्य फिर उसीबात का विशेषरूपसे वर्णन करते हैं-'से गं' इत्यादि । वह श्रावक, जीव अजीव आदि तत्वों का ज्ञाता होता है यावत् श्रमण और निग्रन्थों को प्रासुक एषणीय आहार पानी आदि से प्रतिलाभित करता हुआ विचरता है । इस प्रकार विचरता हुआ बहुत वर्षों तक अमणोपासक पर्याय का पालन करता है । रोग आदि के उत्पन्न होने अथवा न होने पर भी अनशनद्वारा बहुत भक्त का छेदन अर्थात् बहुत दिनों तक आहार पानी का त्याग-रूप संथारा करता है और अतिचारादिकी आलोचना तथा प्रतिक्रमण कर समाधियुक्त वह श्रावक काल अवसर काल करके अवेयक आदि देवलोकोमेंसे किसी एक देवलोक में देवरूप से उप्तन्न होता है । इस प्रकार हे आयुष्मान श्रमणो ! उस निदान का इस प्रकार पापरूप 4जी मे पातनुं विशेष३५ १fन ७२ जे-से गं' त्याल. તે શ્રાવક, જીવ અજીવ આદિ તને જ્ઞાતા થાય છે. વળી શ્રમણ તથા નિગ્રન્થને પ્રાસુક એષણય આહાર પાણી આદિથી પ્રતિલાભિત કરતે વિચારે છે. એ પ્રકારે વિચરતે તે ઘણાં વર્ષો સુધી શ્રમણોપાસકપર્યાયનું પાલન કરે છે. રોગ આદિ ઉત્પન્ન થતાં કે ન થતાં પણ અનશનદ્વારા ઘણા ભકતનું છેદન અર્થાત્ બહુ દિવસો સુધી આહાર પાણીના ત્યાગરૂપ સંથારા કરે છે. અને અતિચાર આદિની આલેચના તથા પ્રતિક્રમણ કરી સમાધિયુક્ત તે શ્રાવક, કાલ અવસરે કોલ કરીને ગ્રેવેયક આદિ દેવલેઓમાંના કેઈ એક દેવલોકમાં દેવરૂપથી ઉત્પન્ન થાય છે. આ પ્રકારે, હે આયુષ્માન શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy