SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० देवभवननिदान (७) वर्णनम् ४२३ स कीदृशो भवती ?-त्याह-'अभिगय०' इत्यादि । मूलम्-अभिगयजीवाजीवे जाव अट्रिमिंजापेमाणुरागरत्ते, अयमाउसो निग्गंथे पावयणे अटे एस परमटे से से अणडे से णं एवारूवेणं विहारेणं विहरमाणे बहूइं वासाइं समणोवासगपरियागं पाउणइ, पाउणित्ता कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवइ । एवं खल्लु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए फलविवागे जं णो संचाएइ शीलब्वयगुणब्बयवेरमणपञ्चक्खाणपोसहोपवासाइं पडिवजित्तए ॥ सू० ४७ ॥ छाया-अभिगतजीवाऽजीवो यावदस्थिमज्जाप्रेमानुरागरक्तः । इदम् , आयुष्मन्तः ! नैर्ग्रन्थं प्रवचनमर्थः, एष परमार्थः, शेषोऽनर्थः । स खलु एतद्रूपेण विहारेण विहरन बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयित्वा कालमासे कालं कृत्वाऽन्यतमस्मिन् देवलोकेषु देवत्वेनोपपत्ता भवति । एवं खलु श्रमणा आयुष्मन्तः! तस्य निदानस्यायमेतद्रूपः पापकः फलविपाको यन्नो शक्नोति शीलव्रतगुणव्रतविरमणप्रत्याख्यानपोषधोपवासान् पतिपत्तुम् ॥सू० ४७॥ टीका-'अभिगय'-इत्यादि । अभिगतजीवाऽजीव विज्ञातजीवाऽजीवपदार्थः, यावत् यावच्छब्देन-उपलब्धपुण्यपापः, आस्रव-संवर-निर्जरा-क्रिया-धिकरण-बन्ध-मोक्षकुशलः, इत्यादि यावत् अस्थिमज्जापेमाऽनुरागरक्तः-अस्थीनि, मज्जा-अस्थिमध्यगतधातुविशेषः-अस्थिमज्जा, अत्र प्रेमानुरागशब्देन सर्वज्ञप्रव वह श्रावक कैसा होता है सो कहते हैं-'अभिगय' इत्यादि। वह जीव और अजीव को जानता है । यावत् शब्द से पुण्य और पापको जानता है । आस्रव, संवर, निर्जरा, क्रिया-कायिकी आदि अधिकरण-गाडी यंत्र आदि बन्ध ओर मोक्ष में कुशल अर्थात् इन आस्रव आदि के हेय और उपादेय स्वरूप को जानने वाला त श्राप । थाय छ ते ४९ छ-' अभिगय ' त्याह. તે જીવ અને અજીવને જાણે છે. યાવત્ શબ્દથી પુણ્ય તથા પાપને સમજે છે. આસવ, સંવર, નિર્જરા કિયા-કાયિકી આદિ, અધિકરણ-ગાડી યંત્ર આદિ બંધ અને મોક્ષમાં કુશળ અર્થાત્ એ આસવ આદિના હેય તથા ઉપાદેય સ્વરૂપને સમજ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy