SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४२४ श्री दशाश्रुतस्कन्धसूत्रे चनप्रीतिरुच्यते-अस्थिगतया मज्जागतया सर्वज्ञप्रवचनप्रीत्या रक्ताम्साऽनन्दगृहीत-सर्वज्ञप्रवचनः स्वयमेतद्रूपः सन् पुत्रादीन् प्रति कथयति-हे आयुष्मन्तः ! इदं नैर्ग्रन्थ्यं प्रवचनम् अर्थ:-सारः सर्वश्रेष्ठत्वात् परमार्थः उत्कृष्टोऽर्थः भवबन्धनमोचकत्वात , शेषः निर्ग्रन्थप्रवचनाद् अतिरिक्तोऽर्थः कुप्रवचनादिरूपोऽर्थः अनर्थः भवभ्रमणकारणत्वेनाऽनिष्टः । स खलु-एतद्रूपेण विहारेण विहरन् वहूनि वर्षाणि श्रमणोपासकपर्यायं-श्रमणोपासकाः श्रावकास्तेषां पर्यायं पालपति, बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयित्वा कालमासे कालं कृत्वाऽन्यतमे देवलोके देवतयोपपत्ता भवति । हे आयुष्मन्तः ! श्रमणाः ! एवमनेन प्रकारेण खलु तस्य पूर्वोक्तस्य निदानस्याऽयमेतद्रूपः पापकः फलविपाको भवति यद्-यस्माद् हेतोः स शीलवतगुणव्रतविरमणप्रत्याख्यान-पोषधोपवासान्-प्रा. गुक्तरूपान् प्रतिपत्तुं-स्वीकर्तुं न शक्नोति ॥ सू० ४७ ॥ ॥ इति सप्तमं निदानम् ॥ ७ ॥ होता है। उसके हाड और हाडकी मज्जा-मिंजी सर्वज्ञप्रवचन की प्रीति से रंगी हुई होती है । वह तद्रूप होकर पुत्र आदि परिवार को कहता है कि-हे आयुष्मान ! यह निर्ग्रन्थ प्रवचन ही सब धर्मों में श्रेष्ठ होने से अर्थ-सार-है और यही भवबन्धन से मुक्त करने वाला होने से परमार्थ है। शेष सब अनर्थ है, क्यो कि उनसे भव भ्रमण करना पडता है । इस प्रकार विचरता हुआ वह बहुत वर्षों तक श्रमणोपासक की पर्याय अर्थात् समकित को पालन करता है । वह कालअवसर काल करके अवेयक आदि देवलोकों में से किसी एक देवलोक में ऋद्धिशाली देव होता है। आयुष्मान श्रमणों ! उस निदानकर्म का इस प्रकार का पापरूप फल होता है कि-जिससे उसके વાવાળો હોય છે. તેનાં હાડ તથા હાડની મજજા-ર્મિજી (હાડમાં રહેલી ધાત) સર્વ પ્રવચનની પ્રીતિથી રંગાઈ ગયાં હોય છે. તે તદ્રુપ થઈને પુત્ર આદિ પરિવારને કહે છે કે-“હે આયુષ્માના આ નિગ્રંથ પ્રવચનજ સર્વ ધર્મોમાં શ્રેષ્ઠ હોવાથી અર્થસાર છે તથા એજ ભવબંધનથી મુકત કરવાવાળું હોવાથી પરમાર્થ છે. બાકી બધું અનર્થ છે કેમકે તેનાથી ભવભ્રમણ કરવું પડે છે. એ પ્રકારે વિચરતા તે ઘણાં વર્ષે સુધી શ્રમણોપાસકની પર્યાય અર્થાત્ સમકિતનું પાલન કરે છે. તે કાલ અવસરે કાલ કરીને રૈવેયક આદિ દેવલોકમાંથી કોઈ એક દેવકમાં વૃદ્ધિશાલી દેવ થાય છે. હે આયુષ્માન શ્રમણે! તે નિદાન કર્મનું એવાં પ્રકારનું પાપરૂપ ફલ થાય છે કે જેથી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy