SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४१२ दशाश्रुतस्कन्धसूत्रे केवलं, संशुद्ध, नैयायिकम् , अविसन्दिग्धं, सर्वदुःखपहीणमार्गः, इत्यादिपदानां माग्व्याख्यातानां संग्रहः। स च पराक्रामेत् , पराक्रामन्मयतमानो मानुषकेषु कामभोगेषु-शब्दादिविषयोपभोगेषु निर्वेदम् अरुचिं गच्छेत्-माप्नुयात् । निर्वेदस्वरूपमाह-'मानुषकाः' इत्यादि । मानुषका-मनुष्यसम्बन्धिनः खलु कामभोगा:-अध्रुवाः, अनित्याः, तथैव-पूर्वोक्तप्रकारेणैव, पुनः शटनपतनविध्वंसनधर्माणः, उच्चार-प्रस्रवण-श्लेष्म-जल्ल-सिंघाणक-वान्त-पित्त-शुक्र-शोणितसमुद्भवाः, दूरूपोच्छ्वासनिःश्वासा दुरन्तमूत्रपुरीषपूर्णाः, वान्ताऽऽस्रवाः, पित्ताऽऽस्रवाः, श्लेष्माऽऽस्रवाः, पश्चात्पुरा च खल्ववश्यं विप्रहेयाः, इत्येषां संग्रहः । ऊर्ध्वम्-उपरिदेवलोके देवाः सन्ति, ते देवाः खलु तत्र देवलोके अन्येषां स्वभिन्नदेवानाम् अन्यां-स्वाऽतिरिक्तां देवीम् अभियुज्य२ स्वाधीनीकृत्य तया न परिचारयन्ति, आत्मना स्वैनैव, आत्मानं स्वं विकुर्वित्वा देवीत्वेन परिणमय्य परिचारयन्ति, आत्मीया देवीरभियुज्य२ परिचारयन्ति । यदि-अस्य तपोनियमब्रह्मचर्यवासस्येत्यादि तदेव-पूर्वोक्तमेव सर्व संग्राह्यम् , यावच्छन्देनवयमपि आगमिष्यति काले इमानि-एतद्रूपाणि-पूर्ववर्णितानि दिव्यानि भोगभोगानि= देवसम्बन्धिकामभोगानि भुञ्जाना विहरामः तदेतत् साधु-समीचीनम् ॥सू०४१॥ अथवा साध्वी संयममार्ग में पराक्रम करें। और पराक्रम करता हुआ मनुष्यसम्बन्धी कामभोगों में निर्वेद विरक्ति को पाता है और विचार करता है कि-ये मनुष्यसम्बन्धी कामभोग अनित्य और विनाशी हैं, तथा अशुचिरूप हैं, किन्तु ऊपर देवलोक में जो देवता हैं वे अन्य देवों की देवियों के साथ कामक्रीडा नहीं करते किन्तु अपनी ही आत्मा से वैक्रियशक्ति द्वारा देव और देवियों का रूप बनाकर कामक्रीडा करते हैं । अथवा अपनी२ देवियों को वशमें कर उनके साथ कामक्रीडा करते हैं। यदि हमारे इस तप नियम आदि का कुछ फल है तो हम भी देव बनकर इस प्रकार के देवसम्बन्धी भोग भोगें ॥ सू० ४१ ॥ પરાક્રમ કરે છે અને પરાક્રમ કરતાં મનુષ્ય સંબંધી કામગોમાં નિવેદવિરકિત પામે છે અને વિચાર કરે છે કે-આ મનુષ્ય સંબંધી કામગ અનિત્ય અને વિનાશી છે તથા અશુચિરૂપ છે, કિન્તુ ઉપર દેવલેકમાં જે દેવતા છે તે અન્ય દેવેની દેવીઓની સાથે કામક્રીડા કરતા નથી, પણ પિતાનાજ આત્માથી વૈક્રિય શકિતદ્વારા દેવ અને દેવીઓનાંરૂપ બનાવીને કામક્રીડા કરે છે. અથવા પોતપોતાની દેવીઓને વશ કરીને તેમની સાથે કામક્રીડા કરે છે. જે અમારાં આ તપ નિયમ આદિનું કાંઈ ફલ હોય તે અમે પણ દેવ બનીને આ પ્રકારના દેવસંબંધી ભેગે ભોગવીએ. (સૂ) ૪૧). શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy