SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४१० दशाश्रुतस्कन्धसूत्रे यावत् , यावच्छब्देन-उभयकालं केवलिप्रज्ञप्तं धर्ममाख्यायात ? हन्त ! आख्यायात, स च प्रतिशणुयात् ? हन्त प्रतिशणुयात् ! स खलु श्रद्दध्यात्३ श्रमणमाहनवाक्ये श्रद्धां प्रतीति रुचिं च बिध्यात् ? अत्रोत्तरमाह-नाऽयमर्थः समर्थः, स तस्य धर्मस्य श्रद्धानतायै श्रद्धायै३ अभव्यः अयोग्यो भवति, स च पुरुषः महेच्छः विशालविपयतृष्णः, यावत् , यावच्छब्देन-महारम्भः, महापरिग्रहः, अधामिकः, दक्षिणगामी नैरयिको भवति । आगमिष्यति काले दुर्लभवोधिकश्चापि भवति । हे आयुष्मन्तः श्रमणाः ! तस्य निदानस्य एवम् पूर्वोक्तलक्षणः खलु एतद्रपः एतादृशः, पापकः पापरूपः, फलविपाका दारुणपरिणामः, यद= यस्माद्धेतोः स निदानकर्ता केवलिपज्ञप्त-सर्वज्ञकथितं धर्म श्रद्धातुम् श्रद्धयाऽङ्गीकर्तुम् , प्रत्येतुं-विश्वसितुम् , वा रोचयितुं न शक्नोति ॥५॥ ॥सू० ४०॥ ॥ इति पञ्चमं निदानम् ॥ ५ ॥ उभयकाल (सायं प्रातः) केवलिभाषित धर्मका उपदेश देते हैं ? भगवान् कहते हैं हे गौतम ! देते हैं । गोतम-क्या वे उस उपदेश को सुन सकते हैं ? भगवान्-हा सुन सकते हैं। गौतम-हे भदन्त! वे श्रमण माहन के वाक्य में श्रद्धा, प्रतीति और रुचि कर सकता है ? भगवान् हे गौतम ! नहीं कर सकता है, क्यों कि निदानकर्म के प्रभाव से उसमें श्रद्धा आदि करने की योग्यता नहीं होती है । वह महातृष्णावान् महाआरम्भी और महापरिग्रही मरकर दक्षिणगामी नैरयिक होता है । तथा जन्मान्तर में दुर्लभबोधि होता है । हे आयुष्मान श्रमणो ! उम निदानकर्म का इस प्रकार पापरूप फल होता है कि-जिससे वह केवली भगवान् के कहे हुए धर्म में श्रद्धा प्रतीति और रुचि नहीं कर सकता है | सू० ४० ॥ ॥ इति पाँचवा निदान ५ ॥ ભાષિત ધર્મને ઉપદેશ આપે છે? ભગવાન કહે છે-હે ગૌતમ ! આપે છે ગૌતમ-શે તે એ ઉપદેશ સાંભળી શકે છે? ભગવાન-હા, સાંભળી શકે છે? ગૌતમ-હે ભદન્ત ! તેઓ શ્રમણ માહણના વાકયમાં શ્રદ્ધા પ્રતીતિ તથા રૂચિ કરી શકે છે? ભગવાન–હે ગૌતમ ! નથી કરી શકતા. કેમકે–નિદાનકર્મના પ્રભાવથી તેમાં શ્રદ્ધા આદિ કરવાની યોગ્યતા હોતી નથી. તે મહાતૃણાવાળા, મહાઆરંભી અને મહાપરિગ્રહી હોવાથી મરીને દક્ષિણગામી નરયિક થાય છે. તથા જન્માક્તરમાં દુલ ભાધિ થાય છે તે આયુમાન્ શ્રમણ ! તે નિદાનકર્મનું એવા પ્રકારનું પાપરૂપ ફલ થાય છે કે જેથી તે કેવલી ભગવાનના કહેલા ધર્મમાં શ્રદ્ધા પ્રતીતિ અને રૂચિ श ता नथी. (५) (सू० ४०) ઈતિ પાંચમું નિદાન શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy