SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० देवभवनिदान (५) वर्णनम् प्राप्तः स्वयमेव पैतृकं प्रतिपद्यते । तस्य खल्वायातो वा निर्यातो वा पुरतो महादासीदासादय उपतिष्ठन्ति, पृच्छन्ति च ते-किं ते आस्यकायम्मुखाय स्वदते-रोचते ॥ मू० ३९ ॥ अथ निदानकर्मप्रभावमाह-'तस्स' इत्यादि । मूलम्-तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ?, हंता ! पडिसुजा । से णं सदहेज्जा पत्तिएज्जा रोएज्जा ? णो इण? समहे। अभविए णं से तस्स सद्दहणयाए । से य भवइ महिच्छे जाव दाहिणगामिए णेरइए, आगमिस्साणं दुल्लहबोहिए यावि भवइ । एवं खलु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए फलविवागे, जं णो संचाएइ केवलिपण्णत्तं धम्मं सदहित्तए वा पत्तइत्तए वा रोइत्तए वा ॥ सू० ४० ॥ - छाया-तस्मै खलु तथामकाराय पुरुषजाताय तथारूपः श्रमणो वा माहनो वा यावत्प्रतिशृणुयात् ? हन्त ! मतिशृणुयात् । स खलु श्रद्दध्यात् प्रतीयात् , रोचेत ? नाऽयमर्थः समर्थः, अभव्यः खलु स तस्य श्रद्धानतायै । स च भवति महेच्छः-यावदक्षिणगामी नैरयिकः, ! तस्य निदानस्यायम् एतद्रूपः पापकः फलविपाको यन्न शक्नोति केवलिप्रज्ञप्तं धर्म श्रद्धातुं वा प्रत्येतुं वा रोचितुं वा ॥ मू० ४० ॥ टीका-'तस्स'-इत्यादि । तस्मै देवलोकाऽऽगताय खलु तथाप्रकाराय: तादृशाय पुरुषजाताय-पुरुषत्वेनोत्पन्नाय तथारूप: श्रमणो वा माहनो वा होता है और पूर्वोक्त प्रकार से मनुष्यसम्बन्धी समस्त भोगों को प्राप्त करता है ॥ सू० ३९ ॥ अब निदानकर्म के प्रभाव का वर्णन करते है-'तस्स णं' इत्यादि। गौतम स्वामी पूछते हैं-हे भदन्त ! देवलोक से आये हुए एवं पुरुषपन को प्राप्त हुए निदानकर्मवाले को श्रमण अथवा माहन ત્યાંથી ચવીને ઉગ્ર આદિ ઉત્તમકુળમાં પૂર્વવત્ પુરુષરૂપે ઉત્પન્ન થાય છે તથા પૂર્વોકત પ્રકારે મનુષ્ય સંબંધી સમસ્ત ભેગેને પ્રાપ્ત કરે છે. (સૂ૦ ૩૯) वे निहानभना प्रभावन वर्णन ४२ छ–' तस्स णं याlt. ગૌતમસ્વામી પૂછે છે કે–હે ભદન્ત ! દેવલેકમાંથી આવેલા અને પુરુષપણાને પ્રાપ્ત થયેલા નિદાનકર્મવાળાને શ્રમણ અથવા માહણ ઉભયકાલ (સાયં પ્રાત:) કેવલિ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy