SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४०८ दशाश्रुतस्कन्धसूत्रे टीका-'एवं'-इत्यादि । हे आयुष्मन्तः श्रमणाः ! निर्ग्रन्थो वा निर्ग्रन्थी वा एवं पूर्वोक्तलक्षणम् खलुक्याऽलङ्कारार्थः निदानं पूर्वक्तिस्वरूपं कृत्वा तस्य स्थानस्य अनालोचितः अकृतपापप्रकाशनः, अप्रतिक्रान्तः पापस्थानादपरावृत्तः सन् कालमासे कालं कृत्वा देवलोकेषु मध्येऽन्यतमे कस्मिंश्चिद् देवलोके देवत्वेन उपपत्ता उत्पन्नो भवति । कीदृशेषु ? तद्यथा-महर्द्धि केषु-बृहत्सम्पत्तिकेषु महाद्युतिकेपु=अतिशयकान्तिमत्सु यावत्प्रभासमाना=सुशोभमानः सन् अन्येषां स्वातिरिक्तानां देवानाम् अन्यां स्वीयभिन्नां देवीम् , तदेव-पूर्वोक्तमेव यावद् अभियुज्य-अभियुज्य परिचारयति । सः खलु ततः तस्मात् देवलोकात् आयुःक्षयेण तदेव यावत् , यावच्छब्देन-भवक्षयेण स्थितिक्षयेण, अनन्तरं चयं त्यक्त्वा य इमे भवन्त्युग्रपुत्रा महामातृकाः, भोगपुत्रा महामातृकाः सन्ति, एतेषां खल्वन्यतमे कुले पुंस्त्वेन पुरुषत्वेन प्रत्यायाति-जन्म गृह्णाति यावत् , यावच्छब्देन स खलु तत्र दारको भवति-मुकुमारपाणिपादः, यावत्मुरूपः । ततः खलु स दारकः उन्मुक्तबालभावो विज्ञातपरिणतमात्रो यौवनमनु अब भगवान् उनकी अवस्था वर्णन करते हैं-'एवं खलु' इत्यादि। हे आयुष्मान श्रमणो ! इस प्रकार निदानकर्म कर के निग्रन्थ अथवा निर्ग्रन्थी पूर्वोक्त निदानकर्म के पाप की गुरुके समीप आलोचना किये बिना और उस पापस्थान का प्रतिक्रमण किये बिना काल अवसर काल करके ग्रैवेयक आदि देवलाकों में से किसी एक देवलोक में देवरूप से उत्पन्न होती है। वह देव महाऋद्धि महादीप्तिशाली होता है । वह वहाँ अन्य देवों की देवियों से तथा स्वविकुर्वित देवियों से और अपनी देवियों से कामक्रीडा करता हुआ विचरते है। फिर वह उस देवलोक से आयु भव और स्थिति के क्षय होने के बाद वहा से चवकर उग्र आदि उत्तम कुल में पूर्ववत् पुरुषरूपसे उत्पन्न व मावान तेमनी अवस्थानुं वर्णन ४२ छ-' एवं खलु' त्यादि. આયુષ્માન શ્રમણે! આ પ્રકારે નિદાનકર્મ કરીને નિર્ચન્થ અથવા નિર્ગથી પૂર્વોક્ત નિદાનકર્મના પાપની આલોચના કર્યા વિના તથા તે પાપસ્થાનનું પ્રતિક્રમણ કર્યા વિના કાલ અવસરે કોલ કરીને રૈવેયક આદિ દેવલોકમાંથી કોઈ એક દેવલોકમાં દેવરૂપે ઉત્પન્ન થાય છે. તે દેવ મહાદ્ધિ મહાદીતિશાળી થાય છે. તે ત્યાં અન્ય દેવની દેવીઓ સાથે તથા પિતાની વિકૃવિત દેવીઓ સાથે તથા પિતાની દેવીઓ સાથે કામક્રીડા કરતે વિચારે છે. પછી તે, તે દેવલોકમાં આયુ ભવ અને સ્થિતિને ક્ષય થયા પછી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy