SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४०७ मुनिहर्षिणी टीका अ. १० देवभवनिदान (५) वर्णनम् -स्चीया देवीरभियुज्य-अभियुज्य परिचारयन्ति । यदि-चेत् अस्य-विद्यमानस्य तपोनियम० यावत्सर्वसमस्तं नत्=पूर्वोक्तमेव भणितव्यम् = कथयितव्यम् यावद् , अत्र यावच्छब्देन-तपोनियमब्रह्मचर्यवासस्य फलवृत्तिविशेषः स्यात् तदा वयमपि-आगमिष्यति काले इमान् अतद्रूपान् दिव्यान् भोगभीगान् भुञ्जाना विहरेम । तदेतत्साधु ॥ सू० ३८ ॥ अथ भगवान् तदवस्थामाह-एवं खल्वि'-त्यादि । मूलम्-एवं खलु समणाउसों ! निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिक्कते, कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्ता भवइ, तं जहा-महिडिएसु महज्जुइएसु जाव पभासमाणे अएणसिं देवाणं अण्णं देवि तं चेव जाव परियारेइ । से णं ताओ देवलोगाओ आउक्खएणं३ तं चेव जाव पुमत्ताए पञ्चायाइ जाव किं ते आसगस्त सदइ ॥ सू० ३९ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः! निर्ग्रन्थो वा निर्ग्रन्थी वा निदानं कृत्वा तस्य स्थानस्य अनालोचितोऽप्रतिक्रान्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेनोपपत्ता भवति । तद्यथा-महर्दिकेषु महाद्युतिकेषु यावत् प्रभासमानोऽन्येषां देवानाम् अन्यां देवीं तदेव यावत् परिचारयति । स खलु ततो देवलोकात्-आयुक्षणेय३ तदेव यावत् पस्त्वेन प्रत्यायाति यावत् किं ते आस्यकाय स्वदते ॥ मू० ३९ ॥ बनाकर कामभोग करते हैं तथा अपनी देवियों के साथ भी कामक्रीडा करते हैं सो यदि इस तप नियम आदि का कुछ फल हो तो हम भी आगामी काल में इस प्रकार के देवसम्बन्धी भोगों को भोगते हुए विचरे । यह हमारा विचार सर्वोत्तम है। इस प्रकार साधु तथा साध्वी निदान करते हैं, शेष वर्णन पूर्ववत् जाननाचाहिये।।सू०३८॥ દેવીઓનું સ્વરૂપ બનાવીને કામગ કરે છે તથા પોતાની દેવીઓની સાથે કામકીડા કરે છે. તે જે આ તપ નિયમ આદિનું કાંઈ ફલ હોય તે અમે પણ આગામી કાલમાં આ પ્રકારના દેવસંબંધી ભેગોને ભોગવતા વિચરીએ. આ અમારે વિચાર સર્વોત્તમ છે એ પ્રકારે સાધુ તથા સાધ્વી નિદાન કરે છે. બાકી વર્ણન પૂર્વવત જાણવું જોઈએ. (૩૮) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy