SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ - दशाश्रुतस्कन्धसूत्रे ___ मानुष्यककामभोगेष्वरुचिं प्राप्य स पुनः किं विचारयती ?-त्याह'संति उहुं' इत्यादि। ___मूलम्--संति उठें देव देवलोगंसि । ते णं तत्थ अण्णेसि देवाणं देवीओ अभिमुंजिय२ परियारेति, अप्पणो चेव अप्पाणं विउव्विय२ परियारेति, अप्पणिज्जियाओ देवीओ अभिजुंजियर परियारेति । जइ इमस्स तव-नियम० जाव तं चेव सव्वं भणियव्वं जाव वयमवि आगमेस्साणं इमाइं एयारूवाइं दिव्वाइं भोगभोगाइं भुंजमाणा विहरामो । सेतं साहु ॥सू०३८॥ छाया-सन्त्यूय देवा देवलोके । ते खलु तत्राऽन्येषां देवानां देवीरभियुज्य२ परिचारयन्ति, आत्मना चैवाऽऽत्मानं विकुर्वित्वा२ परिचारयन्ति, आत्मीया देवीरभियुज्य२, परिचारयन्ति । यद्यस्य तपोनियम. यावत्-तदेवसर्व भणितव्यम् , यावत्-वयमप्यागमिष्यति इमान् अतद्रूपान् दिव्यान् भोगभोगान् भुञ्जाना विहरेम । तदेतत्साधु ॥ सू० ३८ ॥ टीका-'संति'-इत्यादि । ऊर्ध्वम्-उपरि-देवलोके देवा सन्तिम्-विद्यन्ते। ते देवाः खलु तत्र देवलोके, अन्येषां स्वभिन्नानां देवानां देवीः देवाङ्गनाः अभियुज्य-अभियुज्य स्वायत्तीकृत्य२ परिचारयन्ति कामभोगान् सेवन्ते । आ. स्मनश्चैव-आत्मानं-विकुळ देवीरूपतया परिणमय्य परिचारयन्ति । आत्मीयाः मनुष्यसम्बन्धी भोगों में अरुचि प्राप्तकर फिर क्या विचार करता है सो कहते हैं-'संति उडूं' इत्यादि। ___ ऊपर देवलोक में देव रहेते हैं । वे देव वहाँ देवलोक में अपने से भिन्न देवों की देवियों को वशमें कर उनसे कामभोग करते हैं। इसी तरह अपनी वैक्रियशक्ति से देवियों का स्वरूप નનું દ્વાર છે તેમાંથી પિત્ત અને લેબ્સ દર સમય નીકળતા રહે છે. એ કામભેગને મૃત્યુની પછી અથવા ઘડપણની પહેલાં અવશ્ય છોડવાજ પડે છે. (સૂ૦ ૩૭). મનુષ્યસંબંધી ભેગમાં અરૂચિ પ્રાપ્ત કર્યા પછી શું વિચાર કરે છે તે - संति उडं 'त्या. ઉપર દેવલોકમાં દેવ રહે છે. તે દેવે ત્યાં દેવલોકમાં પિતાથી જુદા બીજા દેવેની દેવીઓને વશ કરીને તેમનાથી કામગ કરે છે, તેવી જ રીતે પિતાની વૈશિકિતથી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy