SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४०५ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धीनिर्ग्रन्थीनिदान (४) वर्णनम् स्फोटयति । स च पराक्रमन् मानुषकेषु = मनुष्यसम्बन्धिषु कामभोगेषु निर्वेदं = वैराग्यं गच्छति = प्राप्नोति । निर्वेदमेव विशदयति- मानुषकाः इत्यादिना । मानुषकाः = मनुष्यसम्बन्धिनः- कामभोगाः = विषयभोगाः, अध्रुवाः = अस्थिरा अनित्याः = नित्यत्वधर्मरहिताः, अशाश्वताः = क्षणभङ्गुराः, शटन - पतन - विध्वंसनधमणिः - शटनं विकृतिः, पतनं जलगतलवणमिव नामरूपपरिवर्तनम् विध्वंसनं = नाशश्व धर्मः = स्वभावो येषां ते तथा, उच्चार - प्रस्रवण - श्लेष्म- जल्ल-सिंघाकवात-पित्त-शुक्र- शोणितसमुद्भवाः उच्चारः पुरीषं प्रस्रवणं = मूत्रम्, श्लेष्मा= कफः, जल्ला संघर्षणेन निर्गमनशीलः शरीरमलः, सिङ्घाण कः = नासिकामलः, वान्तं=वमनम्, पित्तं=प्रसिद्धम्, शुक्रं = वीर्यम्, शोणितं - रुधिरम्, एतेभ्यः समुद्भवाः = उत्पन्ना भवन्ति । दूरूपोच्छ्वासनिःश्वासाः = कुत्सितोच्छ्वासनिःश्वासाः, दुरन्तमूत्रपुरीषपूर्णाः- दुर-दुःखेन अन्तो येषां ते दुरन्ताः शरीरे सर्वदा स्थायि - स्वात्, तैस्तादृशैर्मूत्रपुरीषैः = प्रस्रवणोच्चारैः पूर्णाः, वान्ताऽऽस्रवाः = वमननिस्सरणस्वरूपाः, पित्ताssस्रवाः पित्तनिस्सरणस्वरूपाः, श्लेष्माऽऽस्रवाः = कफ निस्सरणस्वरूपाः, पश्चात् = मरणादनन्तरम् पुरा=मरणात्पूर्व रोगवार्द्धक्यादौ खलु = निश्वयेनाari, विषयाः = परित्याज्याः सन्ति || सू० ३७ ॥ " में पराक्रम करता है और मनुष्य सम्बन्धी कामभोगों में वैराग्य को प्राप्त करता है और चिन्तन करता है कि ये मनुष्यसम्बन्धी कामभोग अनित्य हैं, क्षणिक हैं, विकृत और पानी में नमक के समान गलने वाले तथा विनाश होने के स्वभाव वाले हैं । इन भोगों का आधार मनुष्यशरीर विष्टा, मूत्र, श्लेष्म, मल, वमन, पित्त, शुक्र और शोणित का भाण्ड ( पात्र ) रूप है । यह कुत्सित उच्छ्वास और निश्वास से युक्त है । दुगन्धवाले मल और मूत्र से पूर्ण है । यह वमन का द्वार है इससे पित्त और श्लेष्म हर समय निकता रहता है । ये कामभोग मृत्यु के अनन्तर अथवा बुढापे के पूर्व अवश्य छोडने ही पडते हैं ।। सू० ३७॥ ઉત્પન્ન થાય તા પણ તે સંયમમાર્ગીમાં પરાક્રમ કરે છે અને મનુષ્યસંબંધી કામભાગામાં વૈરાગ્યન પ્રાપ્ત કરે છે અને ચિંતન કરે છે-કે આ મનુષ્યસંબધી કામલાગ અનિત્ય છે, ક્ષણિક છે, વિકૃત અને પાણીમાં મીઠાની પેઠે ગળી જવાવાળા તથા વિનાશ હાવાના સ્વભાવવાળા છે. એ ભેગેાના આધાર જે મનુષ્યશરીર છે તે વિષ્ઠા, भूत्र. श्लेष्म्, भण, वमन, पित्त, शुद्ध तथा शोणित (बोही) नां यात्र३५ छे. ते मुत्सित ઉચ્છ્વાસ અને નિશ્વાસથી યુકત છે. દુર્ગંધવાળા મળ અને મૂત્રથી પૂર્ણ છે. તે વમ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy