SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४०४ दशाश्रुतस्कन्धसूत्रे ब्भवा दुरूव उस्तासनिस्सासा दुरंतमुत्तपुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सं विप्पजहणिज्जा॥सू०३७॥ ___ छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैग्रन्थ्यं प्रवचनं तथैव, यस्य खलु धर्मस्य निर्ग्रन्थो वा निग्रंन्यी वा शिक्षायै उपस्थितो विहरति, पुरा दिगिन्छया यावदीर्णकामभोगो विहरति, सच पराक्रामति, स च पराक्रामन् मानुष केषु कामभोगेषु निर्वेदं गच्छति-मानुषकाः खलु कामभोगा अध्रुवा अनित्या अशाश्वताः शटन-पतन-विध्वंसनधर्माणः, उच्चार-प्रस्रवण-श्लेष्म-जल्ल-शिवाणक-वान्त-पित्त-शुक्र-शोणित-समुद्भवा दुरूपोच्चासनिश्वासाः, दुरन्तमूत्र-पुरीषपूर्णाः, वान्ताऽऽस्रवाः पित्ताऽऽस्रवाः श्लेष्माऽऽस्रवाः पश्चात् पुरा च खल्ववश्यं विप्रहेयाः ॥ मू० ३७ ॥ टीका-'एवं खलु'-इत्यादि । हे आयुष्मन्तः । श्रमणाः ! मया एवं खलु धर्मः प्रज्ञप्तः प्ररूपितः । इदमेव नैन्थ्यं प्रवचनम् , तथैव-पूर्वोक्तपकारेणैव । यस्य खलु धर्मस्य निर्ग्रन्थो वा निर्ग्रन्थी वा शिक्षायै उपस्थितः= समुद्यतो विहरति, पुरा-पूर्वम्-दिगिञ्छया-बुभुक्षया यावत्-पिपासादिपरीष है। पीडितोऽपि तान् षोढवान् पश्चान्मोहोदयेन उदीर्णकामभोगः समुदितकामवासनो विहरति-तिष्ठति । स च आविर्भूतकामभोगः पराक्रामति-तपसंयमे पराक्रम दूसरे की देवी तथा अपनी विकुर्वित देवी और अपनी देवो के भोगसम्बन्धी पाँचवां देवभवनिदान का निरूपण करते हैं'एवं खलु' इत्यादि। हे आयुष्मान श्रमणो ! इस प्रकार मैंने धर्म का प्रतिपादन किया है। यही निग्रन्थ प्रबचन सत्य है यावत् इसका आराधन करने वाले जीव सर्व दुःखों का अन्त करते हैं। जिस धर्म की शिक्षा के लिए उपस्थित होकर विचरता हुआ निनन्थ अथवा निर्ग्रन्थी बुभुक्षा पिपासा आदि परिषहों को सहन करता है। और मोहकमे के उदय से उसके कामभोगों की वांछा उप्तन्न होने पर भी वह संयम मार्ग બીજાની દેવી તથા પિતાની વિકૃતિ દેવી તથા પિતાની દેવીના ભોગસંબંધી पांयमा विमानहान नि३५५५ ४२ छ-' एवं खलु' त्याह. હે આયુમાન શ્રમણ ! આ પ્રકારે મેં ધર્મનું પ્રતિપાદન કર્યું આજ નિન્ય પ્રવચન સત્ય છે તેથી તે તેનું આરાધન કરવાવાળા જીવ સર્વદુઃખને અંત કરે છે. જે ધર્મની શિક્ષા માટે ઉપસ્થિત થઈને વિચરતા નિર્ચન્થ કે નિર્ગથી ભૂખ તરસ આદિ પરીષહેને સહન કરે છે, તેમને મેહકર્મના ઉદયથી કામગોની વાંછા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy