SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धी निर्ग्रन्थीनिदान (४) वर्णनम् ४०३ वा केवलिप्रज्ञप्तं धर्ममाख्यायात् ? हन्त आख्यायात् । स च धर्म प्रतिशृणुयात् ? नाऽयमर्थः समर्थः, तस्य धर्मस्य श्रवणाय स पुरुषः अभव्य: अयोग्यः खलु भवति, स च महेच्छः विशालविषयवासनो भवति यावद् दक्षिणगामिको नैरयिकः। आगमिष्यति काले दुर्लभबोधिकश्चापि भवति । एवम्-अनेन प्रकारेण खलु-निश्चयेन हे श्रमणा : ! आयुष्मन्तः ! तस्य निदानस्य-आयमेतद्रूपः पापकर्मफलविपाको भवति यन्नो शक्नोति केवलिप्रज्ञप्तं धर्म प्रतिश्रोतुम् ॥सू० ३६।। ॥ इति चतुर्थ निदानम् ॥ ४ ॥ अथ परकीयं-स्वविकुर्वित-स्वकीयदेवीभोगसम्बन्धिकं पत्रमं देवभवनिदानमाह-'एव'-मित्यादि। मूलम्-एवं खलु समणाउसो! मए धम्मे पण्णत्ते, इणमेव निग्गथे पावयणे तहेव । जस्स णं धम्मस्स निग्गथे वा निग्गथी वा सिक्खाए उवट्रिए विहरमाणे पुरा दिगिंछाए जाव उदिण्ण कामभोगे विहरेजा, से य परक्कमेजा । से य परक्कममाणे माणु स्सएहि कामभोगेहि निव्वेयं गच्छेजा-माणुस्सगा खलु कामभोगा अधुवा अणितिया असासया सडण-पडण-बिद्धंसणधम्मा उच्चारपासवण-खेल-जल्लसिंघाणग-वंत-पित्त-सुक्क-सोणिय समु का भागी होता है । बह केवलिभाषित धर्म सुनने में योग्य नहीं होता है, क्योंकि वह महाइच्छा महाआरंभ और महापरिग्रह-वाला होता है और मरकर दक्षिणगामी नैरयिक होता है और दूसरे भव में वह दुलभबोधि होता है । हे आयुष्मान श्रमणो ! इस निदान का ऐसा पापरूप फल होता है कि जिस से वह केवलिप्रतिपादित धर्म को सुन भी नहीं सकता ॥ सू० ३६ ॥ ॥ इति चतुर्थ निदान ॥ ४ ॥ ભગવે છે. તે કેવલિભાષિત ધર્મ સાંભળવાને યોગ્ય હોતા નથી, કેમકે તે મહાઈરછા, મહાઆરંભ અને મહાપરિગ્રહ વાળા હોય છે અને મરી જતાં દક્ષિણગામી નરયિક થાય છે તથા બીજા ભવમાં તે દુર્લભબોધી થાય છે તે આયુષ્માન્ શ્રમણ આ નિદાનનું એવું ફલ થાય છે કે જેથી તે કેવલિપ્રતિપાદિત ધર્મને સાંભળી શકતા नथी. ४ (१० ३१) ति यतु निन (४) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy