SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० स्त्रीसम्बन्धी निर्ग्रन्थनिदान (३) वर्णनम् ३९१ इव सुसंपरिगृहीता, रत्नकरण्डकसमाना, तस्याः अतियान्त्या वा निर्यान्त्या वा पुरतो महादासीदासकिङ्करकमकरपुरुषा उपतिष्ठन्ति, पृच्छन्ति च किं ते आस्यकाय स्वदते रोचते । तत्सुखं दृष्वा निर्ग्रन्थो निदानं करोति ॥ सु० २८ ।। निदानपकारमाह - दुक्खं खलु' इत्यादि ।। मूलम्-दुक्खं खलु पुमत्तणे जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया, एतेसिं ण अण्णतरेसु उच्चावएसु महासमरसंगामेसु उच्चावयाइं सत्थाई उरसि चेव पडिसंबेदेंति, तं दुक्खं खलु पुमत्तणे, इत्थित्तणं साहु। जइ इमस्स तवनियमबंभचेरवासस्स फलवित्तिविसेसे अस्थि वयमवि आगमेस्साणं इमेयारूवाइं उरालाइं इथिभोगाइं भंजिस्सामो। से तं साहु ॥सू०२९॥ छाया-दुःखं खलु पुंस्त्वे य इमे उग्रपुत्रा महामातृकाः, भोगपुत्रा महामातृकाः, एतेषां खल्यन्यतमे उच्चावचेषु महासमरसंग्रामेषु-उच्चावचानि शस्त्राणि उरसि चैव प्रतिसंवेदयन्ति, तद् दुःखं खलु पुंस्त्वे, स्त्रीत्वमेव साधु । यद्यस्य तपोनियमब्रह्मचर्यवासस्य फलगृत्तिविशेषोऽस्ति, वयमप्यागमिष्यति (काले) एतद्रूपानुदारान् स्त्रीभोगान् भोक्षामहे । तदेतत्साधु ।। मू० २९ ॥ टीका-'दुःक्वं'-इत्यादि। पुंस्त्वे-पुरुषशरीरधारणे खलु-निश्चयेन दुःखमस्ति-ये इमे=उग्रपुत्रा महामातृकाः, भोगपुत्रा महामातृकाः सन्ति, एतेषाकी कुप्पी की तरह सुरक्षित रहती है, कपडे की पेटी के सामान सुगुप्त, और रत्नोंकी पेटी के समान आदरणीय है। उसके आने जाने में दासिया और दास हमेशा सेवामें रहते हैं और प्रार्थना करते हैं कि-हे स्वामिनी ! आप की क्या आज्ञा है ? हम क्या करें? आपको कौन पदार्थ रुचिकर है ? इत्यादि। इस प्रकार के सुखों का अनुभव करती हुई स्त्री को देखकर निग्रन्थ निदान करता है ॥ सू० २८॥ આભરણ તથા વસ્ત્રોથી ભૂષિત, તેલની કુપીની પેઠે સુરક્ષિત રહે છે, કપડાંની પેટીની પેઠે સુગુપ્ત અને રત્નોની પેટીની પેઠે આદરણીય છે. તેને આવતી જતી વખતે દાસ દાસીઓ હમેશા સેવામાં રહે છે. અને પ્રાર્થના કરે છે કે-હે સ્વામિની આપની શું આજ્ઞા છે? અમે શું કરીએ આપને કર્યો પદાર્થ રૂચિકર છે? ઈત્યાદિ. એ પ્રકારે સુખને અનુભવ કરતી તે સ્ત્રીને જોઈને નિન્ય નિદાન કરે છે. (સૂ૦ ૨૮). શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy