SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ३९० दशाश्रुतस्कन्धसूत्रे भवत्येका, एकजाया यावत् किं ते आस्यकाय स्वदते । तद् दृष्ट्वा निर्ग्रन्थो निदानं करोति ॥ सू० २८ ॥ टीका-‘एवं खलु'-इत्यादि । हे आयुष्मन्त ! श्रमणाः ! एवम्-अनेन प्रकारेण खलु-निश्चयेन मया धर्मः प्रज्ञप्तः प्ररूपितः, इदमेव-प्रत्यक्षं निर्ग्रन्थ प्रवचनम् यावत्सर्वदुःखानामन्तं कुर्वन्ति । निर्ग्रन्थो यस्य धर्मस्य शिक्षायै उपस्थितः समुद्यतः, विहरन्=विचरन् पुरा-पूर्वम् , ' दिगिंछाए० '-क्षुत्पिपासादिपरीपहैः पीडितोऽपि तान् सोढवान् । अधुना तानसहमानो मोहोदयेन यावदउदीर्णकामजातो भवति । स च पराक्रामन् तपःसंयमे प्रयतमानः पश्यतिएषा-इयं स्त्री भवति, एका अद्वितीया, एकजाया यावद्-यावच्छब्देन-एकाभरणपिधाना-एकाभराणानि एकजातीयसुवर्णरत्नाभरणानि पिधानानि च वस्त्राणि चीनांशुकादीनि यस्याः सा तथा । तैलपेटिका-इव सुसंगोपिता, चैलपेटिका अब तीसरा निदान कहते हैं-' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैने धर्म प्रतिपादन किया है । यह निग्रन्थ प्रवचन सत्य है यावत् इस को आरधना करने वाले जीव सब दुःखों का अन्त करते हैं । जिस धर्म की शिक्षा प्राप्त करने के लिये उपस्थित होकर विचरता हुआ निर्ग्रन्थ क्षुधा पिपासा आदि परिषहों को सहन करता हुआ और तप संयम में पराक्रम करता हुआ मोहकर्म के उदय से विषयवासनायुक्त होकर देखता है कि-यह स्त्री अकेली ही अपने घर के ऐश्वर्य का उपभोग कर रही है । अद्वितीय है अर्थात् इसको सपत्नी नहीं है । रूपलावण्य में सबसे श्रेष्ठ है । यहा यावत् शब्द से यह अर्थ जानना चाहिये कि- उत्तम जाति के आभरण और वस्त्रों से भूषित तेल वे श्री निहान ४९ छ-' एवं खलु' त्या હે આયુષ્માન શ્રમણ ! એ પ્રકારે મેં ધર્મપ્રતિપાદન કર્યું છે. આ નિર્ચથ પ્રવચન સત્ય છે તેથી બરાબર રીતે તેની આરાધના કરવાવાળા જીવ સમસ્ત દુ:ખેને અંત લાવે છે. જે ધમની શિક્ષા પ્રાપ્ત કરવા માટે ઉપસ્થિત થઈને વિચરતા નિગ્રંથ સુધા પિપાસા આદિ પરીષહોને સહન કરતાં અને તપ સંયમમાં પરાક્રમ કરતાં મેહકર્મના ઉદયથી વિષયવાસનાયુક્ત થતા જુએ છે કે–આ સ્ત્રી એકલી પોતાના ઘરના એશ્વર્યને ઉપભોગ કર્યા કરે છે, અદ્વિતીય છેઅર્થાત્ તેને સપત્ની નથી, રૂપ લાવયેમાં સૌથી શ્રેષ્ઠ છે અહીં યાવત્ શબ્દને એ અર્થ જાણવું જોઈએ કે–ઉત્તમ જાતનાં શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy