SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० स्त्रीसम्बन्धी निर्ग्रन्थनिदान (३) वर्णनम् ३८९ ष्यति काले दुर्लभबोधिका-दुष्पापजैनधर्मा चाऽपि भवति । हे आयुष्मन्तः श्रमणाः ! एवम् अनेन प्रकारेण तस्य-पूर्वोक्तस्य निदानस्य अयम् एतद्रूपःएतादृशः पापकर्मफलविपाका पापकर्मपरिमाणो भवति यत्-यस्माद्धेतोः सा के बलिप्रज्ञप्त= वीतरागप्रणीतं धर्म प्रतिश्रोतु स्वीकर्तुं न शक्नोति ॥ सू० २७॥ ॥ इति द्वितीयं निदानम् ॥ अथ तृतीयनिदानमाह-' एवं खलु' इत्यादि । मूलम्-एवं खलु समणाउसो ! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव अंतं करेंति । जस्स णं धम्मस्स सिक्खाए उवट्टिए निग्गंथे विहरमाणे पुरा दिगिंछाए जाव से य परक्कममाणे पासिज्जा-इमा इत्थिया भवइ, एगा एगजाया जाव किं ते आसगस्स सदइ, तं पासित्ता निग्गंथे णिदाणं करेइ ॥ सू० २८ ॥ __ छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैन्थ्यं प्रवचनं यावत् अन्तं कुर्वन्ति, यस्य खलु धर्मस्य शिक्षायै उपस्थितो निग्रन्थो विहरन् पुरा जिघत्सया यावत् स च पराक्रामन् पश्यति-एषा स्त्री में अनुराग रखने वाली, अधर्म को देखने वाली, अधर्म को उप्तन्न करने वाली, अधर्मपरायण और अधर्म से ही जीवननिर्वाह करने वाली होती है, यावत् वह मरकर दक्षिणगामी नैरयिक होती है, फिर वह आगामी जन्म में दुर्लभबोधी होती है अर्थात् उसको जैनधर्म की प्राप्ति नहीं होती। हे आयुष्मान श्रमणो ! निदानकर्म का यह पापरूप फल होता है जिससे वह केवलिभाषित धर्म नहीं सुन सकती है ॥ सू० २७ ॥ यह दूसरा निदान है ॥ २ ॥ વાળી, અધર્મમાં અનુરાગ રાખવાવાળી, અધર્મને જોવાવાળી, અધર્મ જીવી, અધર્મને ઉત્પન્ન કરવાવાળી, અધર્મપરાયણ, અને અધર્મથી જ જીવનનિર્વાહ કરવાવાળી હોય છે. એટલે તે મરી જતાં દક્ષિણગામી નરયિક થાય છે. પછી તે આગામી જન્મમાં દુર્લભ બધી થાય છે. અર્થાત્ તેને જેનધર્મની પ્રાપ્તિ થતી નથી. હે આયુષ્માના શ્રમણ ! નિદાન કર્મનું એ પાપરૂપ ફલ થાય છે કે જેથી તે કેવલિભાષિત ધર્મ सामजी शती नथी. (सू० २७) I loनु नि . (२) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy