SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० निर्ग्रन्थीनिदानकर्म (२) वर्णनम् ३८१ दक्षिणगामी दक्षिणदिशागामी नारको भवति । आगमिष्यति भविष्यत्यपि काले दुर्लभबोधिका दुष्पापजैनधर्मप्राप्तिको भवति, तत्-तस्माद् एवम्-अनेन प्रकारेण खलु-निश्चयेन, हे आयुष्मन्तः ! श्रमणाः ! तस्य निदानस्य अयमेतद्पः एता. दृशः, फलविपाकः फलपरिणामो भवति यद्-यस्मात् केवलिप्रज्ञप्तं धर्म पतिश्रोतुम् न शक्नोति-समर्थों न भवति ॥ मू० २२ ॥ इति प्रथमं निदानम् ॥ १ ॥ अथ साध्वीमुद्दिश्य द्वितीयनिदानमाह-एवं खलु' इत्यादि । मूलम्-एवं खलु समणाउसो ! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव सव्वदुक्खाणं अंतं करेंति । जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्रिया विहरमाणी पुरा दिगिछाए जाव उदिण्णकामजाया विहरेजा, सा य परकमेजा, सा य परकममाणी पासेज्जा-से जा इमा इत्थिया भवइ, एगा एगजाया एगाभरणपिहाणा तेल्लपेला इव सुसंगोविया, चेलपेल्ला इव सुसंपरिग्गहिया, रयणकरंडकसमाणा, तीसे णं अइजायमाणीए वा निज्जायमाणीए वा पुरओ महं दासीदास० तंचेव जाव किं ते आसगस्स सदति । तं पासित्ता णिग्गथी णिदाणं करेइ ॥ सू० २३ ॥ अधर्मपरायण और अधर्म से ही आजीविका करने वाला होता है, यावत् - मरकर दक्षिणगामी नरयिक होता है और दूसरे जन्म में दुर्लभबोधी होता है, अर्थात् उसको जैनधर्म की प्राप्ति नहीं होती है। हे आयुष्मान श्रमणो ! उस निदानकर्म का इस प्रकार पापरूप फल होता है, जिससे वह केवलिभाषित धम नहीं सुन सकता है ।सू० २२॥ इति प्रथम निदान ॥ १ ॥ આજીવિકા કરવાવાળો હોય છે. આથી મરી જતાં દક્ષિણગામી નૈરયિક થાય છે. અને બીજા જન્મમાં દુર્લભબધી થાય છે અર્થાત્ તેને જૈનધર્મની પ્રાપ્તિ થતી નથી. તે આયુષ્માન શ્રમણ ! તે નિદાનકમનું આ પ્રકારે પાપરૂપ ફલ થાય છે, જેથી તે કેવલિભાષિત ધર્મ સાંભળી શકતું નથી. (સૂ૦ ૨૨). ઈતિ પ્રથમ નિદાન (૧) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy