SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ३८२ दशाश्रुतस्कन्धसूत्रे छाया - एवं खलु श्रमणा : ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैग्रन्थ्यं वचनं यावत्सर्वदुःखानामन्तं कुन्ति । यस्य खलु धर्मस्य निर्ग्रन्थी शिक्षायै उपस्थिता विहरन्ती पुरा जिघत्सया यावद्दीर्णकामजाता विहरति, साच पराक्रामति, सा च पराक्रामन्ती पश्यति अथ यैषां स्त्री भवत्येका, एकजाया, एकाऽऽभरणपिधाना तैलपेटिकेव सुमंगोपिता, चैलपेटिकेव सुसंपरिगृहीता, रत्नकरण्डकसमाना, तम्या अतियान्त्या निर्यान्त्या वा पुरतो महादासीदास तदेव यावत् किं ते आस्यकाय स्वदते । तद् दृष्ट्वा निर्ग्रन्थी निदानं करोति ॥ सू० २३ ॥ टीका - ' एवं खलु' - इत्यादि । एवम् अनेन प्रकारेण खलु निश्चयेन, हे आयुष्मन्तः ! श्रमणाः ! मया धर्मः प्रज्ञप्तः प्ररूपितः । इदमेव नैर्ग्रन्थ्यं प्रवचनम् = निर्ग्रन्थोप देशरूपं यावत् सर्वदुःखानामन्तं करोति । यस्य खलु धर्मस्य शिक्षायै = शिक्षार्थम् उपस्थिता= समुद्यता विहरन्ती- विचरन्ती पुरा= पूर्वम् जिघ सया = बुभुक्षया यावत पिपासाद्यनुकूलपतिकूलपरी है: पीडिताऽपि तान् सोढयती । अधुना तानसहमाना मोहोदयेन उदीर्णकाम जाता= जागृतविषयवासना सती विहरति सा च पराक्रमात तपः संयमे प्रयतते । सा च पराक्रमन्ती पश्यति - अथ या एषा स्त्री भवति, यथा- एका = प्रधाना एकजाया = सपत्नीवअब निर्ग्रन्थियों को उदेश कर दूसरे निदान का वर्णन करते हैं - ' एवं खलु ' इत्यादि । - हे आयुष्मान श्रमणो ! इस प्रकार मैने धर्म का निरूपण किया है । यह ही निर्ग्रन्थ प्रवचन सत्य है यावत् इस धर्म के आराधक जीव सर्व दुःखों को अन्त करते हैं। जिस धर्म की शिक्षा के लिए उपस्थित निर्ग्रन्थी तप संयम में विचरती है । क्षुधा पिपासा आदि अनुकूल प्रतिकूल परिषहों को सहन करती हुई मोहकर्म के उदय से कामवासना जागृत हुई तथापि वह तप संयम में पराक्रम करती है । हवे निर्थ न्थीमा उद्देशाने मील निधाननुं वर्णन उरे छे-' एवं खलु' इत्याहि હું આયુષ્માન શ્રમણા ! આ પ્રકારે મેં ધર્માનું નિરૂપણ કર્યું છે આજ નિગ્રન્થ પ્રવચન સત્ય છે યાવત્ આ ધર્માંના આરાધક જીવ સર્વાં દુ:ખાને અંત લાવે છે. જે ધર્માંની શિક્ષાને માટે ઉપસ્થિત નિ‡થી તપ સંયમમાં વિચરતી હોય છે. ક્ષુધા પિપાસા આદિ અનુકૂળ પ્રતિકૂળ પરીષહાને સહન કરતી થકી ને માહકના ઉદયથી કામવાસના જાગૃત થાય તે પણ તે તપ સયમમાં પરાક્રમ કરે છે. પરાક્રમ કરતી થકી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy