SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३७८ दशाश्रुतस्कन्धसूत्रे सूत्रकारः पुनरपि पूर्वसूत्रेण संबध्नन्नाह-' से णं' इत्यादि । मूलम्-से णं तत्थ दारए भवइ-सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोवणगमणुप्पत्ते सयमेव पेइयं पडिवज्जइ । तस्स णं अइजायमाणस्स वा निजायमाणस्स वा पुरओ जाव महंदासीजाव किं ते आसगस्त सदइ ॥ सू० २१ ॥ छाया-स खलु तत्र दारको भवति, सुकुमारपाणिपादो यावत् सुरूपः। ततः खलु स दारक उन्मुक्तबालभावो विज्ञातपरिणतमात्रो यौवनकमनुप्राप्तः स्वयमेव पैतृकं प्रतिपद्यते । तस्य खलु अतियातो वा निर्यातो वा पुरतो महादासीदास यावत् किं तवास्यकाय स्वदते ॥ सू० २१ ॥ टीका-'से णं' इत्यादि । सः असौ तत्र-उग्रपुत्रादिवंशे दारका-पुत्रो भवति-जायते । कीदृशः ? इत्याह-सुकुमारपाणिपादः अत्यन्तकोमलकरचरणः, यावद्-अहीनपरिपूर्णपश्चेन्द्रियशरीरः, सुरूपः-प्रशस्तरूपयुक्तः। ततः तदनन्तरम् स दारकः, उन्मुक्तबालभावः व्यतीतबालाऽवस्थः सन् विज्ञातपरिणतमात्र:विज्ञाता-सम्यगवगता परिणता-परिपक्वमात्रा कलादिषु यस्य स तथा सकलकलाकुशल इत्यर्थः, एवम्भूतः सन्, यौवनं युवावस्थाम् अनुमासः क्रमेण माप्तः, स्वयमेव आत्मनैव पैतृका -पितृसम्बन्धि धनादिक प्रतिपद्यतेप्राप्नोति । तस्य खलु अतियातः गच्छतः, नियतिः = निर्गच्छतः उग्रपुत्रादेः पुरतः अग्रतः, सूत्रकार और भी वर्णन करते हैं-' से णं' इत्यादि । वह वहाँ कोमल कर-चरण वाला सर्वाङ्गसुन्दर बालक होता है । अनन्तर वह बालभाव को छोडकर कला की निपुणता और यौवन को प्राप्त कर अपने आपही पैतृक ( कुलपरम्परागत) सम्पत्ति का अधिकारी बन जाता है । फिर उसके भवन में प्रवेश करते अथवा भवन से बाहर निकलते समय अनेक दास-दासिया नौकरचाकर आदि सेवा में रहते हैं और वह मनुष्यसम्बन्धी उत्तम काम सूत्रा२ वजी पाए १एन रे छ-'से ण पत्याहि. તે ત્યાં કોમલ કર-ચરણવાલો સર્વાગસુંદર બાલક થાય છે. પછી તે બાલભાવને છોડીને કલાનિપુણતા તથા યૌવન પ્રાપ્ત કરતાં પતે પિતાની મેળે પિતૃક (કુલપરંપરાગત) સંપત્તિને અધિકારી બની જાય છે વળી પાછી પિતાના ભવનમાં પ્રવેશ કરતાં અથવા ભવનમાંથી બહાર નીકળવાના સમયે અનેક દાસ દાસીઓ હરસમય પૂછે છે કે-અમે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy