SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० निर्ग्रन्थनिदानकर्म (१) वर्णनम् ३७७ प्रकारेण, खलु निश्चयेन हे श्रमणाः ! आयुष्मतः ! निर्ग्रन्थो निदानं कृत्वा, तस्य स्थानस्य = पापस्थानस्य, अनालोचितः = गुरुसमीपेऽक्रतप्रकाशनः, अप्रतिक्रान्तः=तस्मात्पापस्थानादनिवृत्तः, निदानं कृत्वा कालमासे कालं कृत्वा = मृत्यु समये मरणधर्म प्राप्य देवलोकेषु मध्ये अन्यतमे मैत्रेयकाणां मध्ये कस्मिश्चिंदेकस्मिन् देवलोके देवत्वेन = देवस्वरूपतया उपपत्ता उत्पन्नो भवति । कीदृशेषु ? महर्द्धिकेषु यावच्चिरस्थिति केषु - विपुल वैभवशालिकेषु चिरावस्थायिषु = बहुकाल - स्थितिमत्सु देवेषु । तत्र म निदानकर्त्ता मुनिर्देवो भवति । कीदृश: ? महर्द्धिको यावच्चिरस्थितिकः । ततः तस्मात् देवलाकात् स देव आयुः क्षयेण = देवसम्बन्धिन आयुर्दलिकस्य निर्जरणेन, भवक्षयेण = देवभवनिबन्धभूतकर्मणां गत्यादीनां निर्जरणेन | स्थितिक्षयेण = तत्सम्बन्धिन आयुः कर्मणः स्थितिवेदनेन अनन्तरम्=आयुःप्रभृतिनिर्जरणोत्तरकाले, चयं शरीरं त्यक्त्वा - विहाय ये इमे उग्रपुत्राः महामातृकाः, भोगपुत्राः महामातृकाः सन्ति, तेषां खलु अन्यतमे कुले = कस्मिंश्चिद्वंशे पुत्रतया प्रत्यायाति = पश्चादायाति पुत्रत्वेनात्पन्नो भवतीत्यर्थः ।। सू० २० ॥ और ब्रह्मचर्य का शुभफल हो तो ऐसे सुख हमको भी मिलें । हे आयुष्मान् श्रमणो ! इस प्रकार निर्ग्रन्थ निदानकर्म कर के उम पापस्थान की आलोचना तथा प्रतिक्रमण किये बिना काल अवसर काल कर के ग्रैवेयक आदि किसी एक देव लोक में देवपने उत्सन्न होता है । वहाँ महाऋद्धि महादीप्तिशाली यावत् चिरस्थितिवाले देवों में वह महर्द्धिक और चिरस्थिति वाला देव होता है । वह फिर उस देवलोक से देवसम्बन्धी आयु भव और स्थिति के क्षय होने के बाद उस देवशरीर को त्याग कर महामातृक उग्र और भोगकुलो में से एक कुल में पुत्ररूप से उप्तन्न हाता है || सू० २० ॥ કુલ હાય તે। આવા સુખ અમને પણ મળે, હે આયુષ્માન શ્રમણા ! આ પ્રકારે નિર્થ નિદાનકમ કરીને તે પાપસ્થાનની આલોચના તથા પ્રતિક્રમણ કર્યા વગર કાલ અવસરે કાલ કરીને ત્રૈવેયક આદિ કોઇ એક દેવલેાકમા દેવપણ માં ઉત્પન્ન થાય છે. ત્યાં મહાઋદ્ધિ મહાદીશ્તિશાલી ઉપરાંત ચિર સ્થિતિવાળા દેવામા તે મદ્ધિક અને ચિરસ્થિતિવાળા દેવ થાય છે. તે પાછે તે દેવલાકથી દેવસ ંખશ્રી આયુ ભવ અને સ્થિતિના ક્ષય થઈ ગયા પછી તે દેવશરીરના ત્યાગ કરી મહામાતૃક ઉગ્ર તથા ભાગકુલામાંથી કઈ એક કુલમાં પુત્રરૂપે ઉત્પન્ન થાય છે. (સ્૦ ૨૦) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy