SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३७४ श्री दशाश्रुतस्कन्धसूत्रे व्देन-कृतकौतुकमङ्गलपायश्चित्तः, इत्यादीनां सङ्ग्रहः, सर्वालङ्कारविभूषितः, महातिमहालयायां-महातिमहत्याम् अत्युच्चैस्तरायां विशालायां कूटाऽऽकारशालायाम् कूट पर्वतशिखरं तदाकारा तत्सदृशी प्रोत्तुङ्गा सा चासौ शाला भवनम्, उपलक्षणं चैतत्मासादादीनाम्, तत्र महातिमहालये अतिविस्तीर्णे सिंहासने, यावत् सर्वरात्रिकेण-सर्वा अखण्डिता सम्पूर्णेति यावत् या रात्रिस्तत्र भवेन रात्रिपर्यन्त स्थायिना, यद्वा-सर्वरात्निकेन-सकलमणिसम्बन्धिना ज्योतिषा-प्रकाशेन ध्मायमानेन-प्रकाश्यमानेन, स्त्रीगुल्मपरिवृत्तः स्त्रीसमूहपरिवेष्टितः, महताऽऽहत-नाटयगीत-वादित्र-तन्त्री तल-ताल-त्रुटित-घन-मृदङ्ग-मर्दल-पटुप्रवादितरवेण, अस्यैब विशेषणं, महता-विशालेन आहताः-वादिता ये तन्न्यादिमादलान्ता, तेषां पटुप्रवादितन-निपुणवादकवादितेन महता रवेण उपलक्षितान् उदारान्-उत्तमान् मानुषकान् कामभोगान् भुञ्जाना उपसेवमानो विहरति ॥ सू० १८ ॥ काल और अपराह्न-सायंकाल में स्नान, बलिकर्म, मषीतिलक, कौतुक तथा दधि अक्षत दूर्वा आदि धारण करनेरूप मंगल कर सर्व अलकारों से विभूषित होकर अतिविशाल कूटाकारशाला-पर्वत के शिखर के आकारवाली उन्नतशाला में अर्थात् बडे-बडे राजभवन में यावत् सब प्रकार की सजावट से सजे हुए बडे विस्तृत सिंहासन पर बैठकर आनन्द का अनुभव करते हैं । जिनके भवन में सारी रात दीपमाला अथवा रत्नों की ज्योति जगमगाती रहती है, बह निपुण पुरुषों द्वारा बजाये हुए वाजों को तथा वीणा करताल मेघध्वनि वाले मृदंग की मधुरध्वनियुक्त नाटक को स्त्रीसमुदाय के साथ देखते हुए और सुन्दर गीतों को सुनते हुए मनुष्यसंबंधी उत्तम कामभोगों को भोगते हुए सुखमय जीवन व्यतीत करते हैं ॥सू०१८॥ અપરાસાય કાલે સ્નાન બલિકર્મ મીતિલક કૌતુક તથા દધિ અક્ષત દૂર્વ આદિ ધારણ કરતાં મંગલમય સર્વ અલંકાથી વિભૂષિત થઈને અતિવિશાલ કૂટકારશાલા પર્વતના શિખરના આકારવાળી ઉન્નતશાલામાં અર્થાત્ મેટામેટા રાજભવનમાં જ્યાં સર્વ પ્રકારની સજાવટથી બિછાવેલ ઘણા વિસ્તૃત સિંહાસન પર બેસી આનંદનો અનુભવ કરે છે. જેના ભવનમાં આખી રાત દીપમાલા અથવા રત્નની તિ ઝગમગતી રહે છે, નિપુણપુરુદ્વારા વાગતાં વાજા તથા વીણા કરતાલ મેઘધ્વનિવાળા મૃદંગના મધુરધ્વનિયુકત નાટકને સ્ત્રીસમુદાય સાથે જોતાં અને સુંદર ગીત સાંભળતાં, મનુષ્યસંબંધી ઉત્તમ કામને ભોગવતાં સુખમય જીવન વ્યતીત કરે છે. (સૂ) ૧૮) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy