SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० निर्ग्रन्थनिदानकर्म (१) वर्णनम् ३७५ पुनरपि कथयति- तस्स णं' इत्यादि । मूलम्-तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच अवुत्ता चेव अब्भुट्ठति भण देवाणुप्पिया ! किं करेमो ? किं आहरेमो ? किं उवणेमो ? किं आचिट्रामो ? किं भे हियइच्छियं ? किं ते आसगस्स सदति ? तं पासित्ता णिग्गंथे णिदाणं करेइ ॥ सू० १९ ॥ छाया-तस्य खल्वेकमप्याज्ञापयतो यावश्चत्वारः पञ्च वाऽनुक्ताश्चैव अभ्युपतिष्ठन्ति-भण देवाणुप्रिय ! किं करवाम ? किमाहराम ? किमुपनयाम ? किमातिष्ठाम ? किं भवतो हृदिच्छितम् ? किं तवाऽऽस्यकाय स्वदते ? । तद् दृष्ट्वा निर्ग्रन्थो निदानं करोति ॥ सू० १९ ॥ टीका-'तस्स णं'-इत्यादि । तस्य उग्रपुत्रादेः खलु एकमपि भृत्यम् आज्ञापयतः स्वकार्यार्थ निर्दिशतः, यावच्छब्देन द्वौ वा त्रयो वेत्यनयोः सङ्ग्रहः, चत्वारो वा पञ्च वा भृत्यजना अनुक्ताः अनाहूता एव अभ्युपतिष्ठन्ति-उपस्थिता भवन्ति, पृच्छन्ति च-हे देवानुप्रिय ! भण कथय किं कार्य करवाम, किमुपनयाम, किं खाद्यं वस्तु सन्निधौ प्रापयाम, किम् आहराम=किं वस्तुजातं समानयाम, किमुपनयाम=किमिति-विद्यमानेषु वस्तुषु किं समर्पयाम, किमातिठाम-कीदृशं भोज्यजातं सम्पादयाम, अत्र सर्वत्र प्रार्थनायां लोट् । किं भवतो हदिच्छितं हृदयस्येष्टम् , किं तवाऽऽस्यकाय-मुखाय स्वदते ? -रोचते ? । तत् उनके एक दास के बुलाने पर चार या पाँच अपने आपबुलाये बिना उपस्थित हो जाते हैं और कहते हैं कि-हे स्वामिन् ! कहिये हम क्या करें ?, आप के लिए क्या लावें ?, और इन वस्तुओं में से कौन सी वस्तु आप को अर्पण करें?, आप के लिए कौनसा भोजन बनावें ?, आप के हृदय में क्या इच्छा है ? आप के मुख 4जी प ४ छ-'तस्स गं' त्या. તેઓ એક દાસને બેલાવે ત્યાં ચાર પાંચ દાસ પિતાની મેળે બોલાવ્યા વિના હાજર થઈ જાય છે, અને કહે છે કે સ્વામિ! કહો અમે શું કરીએ? આપના માટે શું લાવીએ ? તથા આ વસ્તુઓમાંથી કઈ વસ્તુ આપને અર્પણ કરીએ ? આપને માટે કયું (શું) ભજન બનાવીએ? આપના હૃદયમાં શું ઇચછા છે? આપના માટે કઈ વસ્તુ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy