SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० निग्रन्थनिदानकर्म (१) वर्णनम् ३७३ व्यजनकः, अभीक्ष्णम् अभीक्ष्णमतियाति निर्याति च । सप्रभातं सपूर्वाऽपरं स्नातः कृतबलिका यावत्सर्वाऽलङ्कारविभूषितो महातिमहालयायां कूटाकारशालायां महातिमहालये सिंहासने यावत्सर्वरात्रिकेण ज्योतिषा घ्मायमानेन स्त्रीगुल्मपरिवृतो महताऽऽहत-नाटय-गीत-वादित्र-तन्त्री-तल-ताल-त्रुटित-घन-मृदङ्ग-मार्दलपटु-प्रवादितरवेणोदारान् मानुष्यकान् कामभोगान् भुञ्जानो विहरति ।।मू०१८॥ टीका-तयाणंतरं इत्यादि । तदनन्तरं-तेषां पुरतःउग्रपुत्रादीनामो महाऽश्वा=विशालघोटका, अश्ववराः जातिमन्तोऽश्वाः, तेषामुग्रपुत्राणाम्, उभयतः= उभयोः पार्श्वयोः नागाः हस्तिनः, नागवराः हस्तिराजाः पृष्ठतः पश्चाभागे, रथाः, रथवराः रथप्रधानाः, संगेल्लिा =रथानां समुदायो वर्तते । स खलु तेषां मध्ये कश्चित् उग्रपुत्रादि:-उद्धृतम्-ऊ/कम् शिरस उपरि विस्तारितं श्वेत. च्छत्रं यस्मै सः, अभ्युद्गतःसावधानतया हस्ते धृतः-भृङ्गारः सुवर्णनिर्मित. जलपात्रविशेषो यस्मै स तथा, प्रगृहीतं-हस्ते धृतं तालकृन्तं-तालव्यजनं यस्मै स तथा, प्रवीज्यमानानि चाल्यमानानि-श्वेतचामराणि बालव्यजनानि च यस्मै स तथा, एतादृशः सन् अभीक्ष्णम्-अभीक्ष्णम् पुनः-पुनः अतियाति गृहं प्रति, च-पुनः, निर्याति गृहानिःसरति । समभातं प्रभातकृत्यसहितं, सपूर्वापरं-पूर्वपश्चात्कर्तव्ययुक्तम् - सह पूर्वेण = पूर्वाह्नकर्तव्येन, अपरेण अपराह्नकर्तव्येनेति सपूर्वाऽपरं-पूर्वाऽपराह्नसुखयुक्तम्, स्नातः कृतस्नानः, कृतबलिकर्मा, यावच्छ फिर कहते हैं-'तयाणंतरं' इत्यादि । उनकी सवारी में आगे बडे-बडे घोडे, दोनों ओर प्रधान हाथी, पीछे रथ और रथों का समुदाय चलता है। कितनेक उनके ऊपर छत्र धर रहे हैं । कितनेक के हाथ में सुवर्ण की झारियां हैं। कोई हाथ में तालवृन्त के पंखे लेकर हवा कर रहे हैं । कोई श्वेत चामर डुलाते हैं । इस प्रकार के ठाटबाट से बार - बार वे अपने भवन में प्रवेश करते हैं और निकलते हैं । फिर वे पूर्वाह्न-प्रात: 4जी छ छ-' तयाणंतरं' त्यादि. તેમની સ્વારીમાં આગળ મેટા મોટા ઘેડા, બેઉ બાજુ મુખ્ય હાથી, પાછળ ૨થ તથા રથને સમુદાય ચાલે છે. કેટલાક તે તેમના ઉપર છત્ર રાખી રહ્યા છે. કેટલાકના હાથમાં સુવર્ણની ઝારી છે. કેઈ હાથમાં તલવૃન્તના પંખા લઈને હવા નાખી રહ્યા છે. કેઈ ઋતચામર ઢાળે છે. આ પ્રકારના ઠાઠમાઠથી વારંવાર તેઓ પિતાના ભવનમાં પ્રવેશ કરે છે તથ નીકળે છે પછી તેઓ પૂર્વ=પ્રાત:કાલે તથા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy