SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० भगवद्वन्दनार्थ चेल्लणावर्णनम् भूषणविशेषः सुवर्णशृङलेत्यर्थः, मरकतत्रिशरक: मरकतमणिजटितत्रिशरिकहारः, वरवलयाः सुन्दरकरभूषणानि, हेमसूत्र-सुवर्णदोरकम् , कुण्डले कर्णाभरणे एतैः उयोतितं सुशोभितम् आननं-मुखं यस्याः सा तथा । रत्नविभूषिताङ्गी: इन्द्रनीलवेर्यादिरत्नालङ्कृतशरीरा, चीनांशुकवस्त्रपरिहिता-परिहितदिव्याम्बरा, दुकूलसुकुमारकान्तरमणीयोत्तरीया-दुकूलं दुकूलाभिधानवृक्षविशेष त्वनिर्मितवस्त्रविशेषः, तदेव सुकुमारम्=अत्यन्तकोमलं कान्तं-प्रियं रमणीयं मनोहरम् उत्तरीपम्= उत्तरासङ्गवस्त्रविशेषो यस्याः सा तथा, सर्वत्र्तकसुरभिकुसुमसुन्दररचितप्रलम्बशोभमानविकसच्चितमाला-सकलऋतुजात-सुगन्धिपुष्परुचिरविरचितमलम्वमानशोभमानविस्फुरनानावर्णमाला, वरचन्दनचर्चिता-वरम् उत्तमं च चन्दनं वरचन्दनं कस्तूरी केशरकर्पूरादिवासितं- चन्दनं तेन चर्चिता-उपलिप्ता, वराभरणविभूषिताङ्गी= उत्तमभूषणालङ्कृतशरीरा, कालागुरुधूपधूपिता कृष्णागुरुधूपवासिता, श्रीसमानवेषालक्ष्मीसदृशवेषधारिणी चेल्लणादेवी बहुभिः प्रचुराभिः कुब्जदेशोत्पन्नाभिः चिलातिकाभिः चिलातदेशोत्पन्नाभिः यावत्,यावच्छब्देन-'वामनाभिः उत्तम वलय-करभूषणविशेष, तथा हेमसूत्र-सोने की लडी, इत्यादि भूषण धारण किये, कानों में कुण्डल पहने जिससे मुख दीपने लगा। रत्नों से समस्त अङ्गो को विभूषित किया, चीन देश के बने हए रेशमी वस्त्र पहने, दुकूलनामक वृक्ष की त्वचा से बना हुआ वस्त्र, जो कि मनोहर उत्तरीय वस्त्र था, धारण किया । सकल ऋतु में होने वाले सुगन्धित पुष्पों से बनी हुई मनोहर अनेक वर्ण की मालाएँ पहनीं । कस्तुरी, केसर, चन्दन आदि का शरीर पर लेपन किया। उत्तम गहनों से शरीर को शोभायमान किया । कृष्णागुरु के धूप से शरीर को सगन्धित किया। ऐसी लक्ष्मी के समान वेषवाली चेल्लणा देवी अनेक कुब्ज देश की और चिलात देश की, यावत् शब्द से રત્નોથી જડેલ ત્રણ સરવાળા હાર અને ઉત્તમ વલય=કરભૂષણ વિશેષ, તથા હૈમસૂત્રસેનાની સેર, ઈત્યાદિ ભૂષણ ધારણ કર્યા. તથા કાનમાં કુંડલ પહેર્યા જેથી મુખ દીપવા લાગ્યું. રત્નથી સમસ્ત અંગને વિભૂષિત કર્યા. ચીન દેશમાં બનેલાં રેશમી વસ્ત્ર પહેર્યા. દુકૂલ નામે વૃક્ષની ત્વચા (છાલ)નું બનેલું વસ્ત્ર કે જે મનહર ઉત્તરીય વસ્ત્ર હતું તે ધારણ કર્યું. બધી ઋતુમાં થવાવાળા સુગંધિત પુષ્પથી બનેલી મનહર અનેક વણેની માલાઓ પહેરી કસ્તુરી, કેસર, ચન્દન આદિનું શરીર ઉપર લેપન કર્યું. ઉત્તમ ઘરેણાંથી શરીરને શોભાયમાન કર્યું. કૃણાગુરૂના ધૂપથી શરીરને સુગંધિત કર્યું. એવી सभी नवा पाणी साहेवी मने जुन शनी तथा सिलात शनी ' यावत्' શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy